SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ [194:१-१९४ पचमन्दि-पञ्चविंशतिः बम्नम्यन्ते च तेषां दिशि दिशि विशदाः कीर्तयः कान वा स्यात् लक्ष्मीस्तेषु प्रशस्ता विदधति मनुजा ये सदा धर्ममेकम् ॥ १९४ ॥ 195 ) धर्मः श्रीवशमन्त्र एष परमो धर्मश्च कल्पद्रुमो धर्मः कामगवीप्सितप्रदमणिधर्मः परं दैवतम् । धर्मः सौख्यपरंपरामृतनदीसंभूतिसत्पर्वतो धर्मो भ्रातरुपास्यतां किमपरैः क्षुदैरसत्कल्पनैः ॥ १९५ ॥ 196 ) भास्तामस्य विधानतः पथि गतिधर्मस्य वार्तापि यैः श्रुत्वा चेतसि धार्यते त्रिभुवने तेषां न काः संपदः। दूरे सजलपानमज्जनसुखं शीतैः सरोमारुतैः प्राप्तं पभरजः सुगन्धिभिरपि श्रान्तं जनं मोदयेत् ॥ १९६ ॥ किन्नरीभिः भक्तिरागात् ललितपदलसद्रीतिभिः गीयन्ते । पुनः तेषां सधर्मिणाम् । विशदाः कीर्तयः। दिशि दिशि बंभ्रम्यन्ते। तेषु सधर्मिषु । वा अथवा । का लक्ष्मीः न स्यात् न भवेत् । अत एव धर्मः कर्तव्यः ॥ १९४ ॥ भो भ्रातः । धर्मः उपास्यतां सेव्यताम् । अपरैः क्षुदैः । असत्कल्पनैः मिथ्यावादिभिः किम् । एष धर्मः श्रीवशीकरणमन्त्रः । च पुनः । एषः परमधर्मः कल्पद्रुमः । एषः धर्मः कामगवीप्सितप्रदमणिः कामधेनुः चिन्तामणिः । एषः धर्मः परं दैवतम् । एषः धर्मः सौख्यपरम्परामृतनदीसंभूति-उत्पत्तिसत्पर्वतः । अतः हेतोः धर्मः सेव्यताम् ॥ १९५ ॥ अस्य धर्मस्य । पथि मार्गे । विधानतः कर्तव्यतः युक्तितः। गतिः आस्तां दूरे तिष्ठतु। यैः नरैः तस्य धर्मस्य । वार्ता अपि श्रुत्वा चेतसि धार्यते । तेषां नराणां त्रिभुवने' काः सम्पदः न भवन्ति । दृष्टान्तमाह । सज्जलपानमजनसुखं दूरे तिष्ठतु । शीतैः सरोमारुतैः प्राप्तं सुखम् । जनं मोदयेत् । किलक्षणैः पवनैः । पद्मरजसा सुगन्धिभिः । किंलक्षणं जनम् । श्रान्तं खिनम् ॥ १९६ ॥ स मुनिः वीरनन्दी गुरुः श्रीमहावीरः । मे मा मुनिपग्रनन्दिने । मोक्षं दिशतु ददातु। यत्पादपङ्कजरजोभिः यस्य महावीरस्य चरणरजोभिः कृत्वा । भव्यात्मनां जीवानाम् । गीतोंके द्वारा उनका भक्तिपूर्वक गुणगान करती हैं, तथा उनका यश प्रत्येक दिशामें वार वार भ्रमण करता है अर्थात् उनकी कीर्ति सब ही दिशाओंमें फैल जाती है । अथवा उनके लिये कौन-सी प्रशस्त लक्ष्मी नहीं प्राप्त होती है ! अर्थात् उन्हें सब प्रकारकी ही श्रेष्ठ लक्ष्मी प्राप्त हो जाती है ॥ १९४ ॥ यह उत्कृष्ट धर्म लक्ष्मीको वशमें करनेके लिये वशीकरण मंत्रके समान है, यह धर्म कल्पवृक्षके समान इच्छित पदार्थको देनेवाला है, वह कामधेनु अथवा चिन्तामणिके समान अभीष्ट वस्तुओंको प्रदान करनेवाला है, वह धर्म उत्तम देवताके समान है, तथा वह धर्म सुखपरम्परारूप अमृतकी नदीको उत्पन्न करनेवाले उत्तम पर्वतके समान है। इसलिये हे प्रातः ! तुम अन्य क्षुद्र मिथ्या कल्पनाओंको छोड़कर उस धर्मकी आराधना करो ॥ १९५॥ इस धर्मके अनुष्ठानसे जो मोक्षमार्गमें प्रवृत्ति होती है वह तो दूर रहे, किन्तु जो मनुष्य उस धर्मकी बातको भी सुनकर चित्तमें धारण करते हैं उन्हें तीन लोकमें कौ-नसी सम्पदायें नहीं प्राप्त होती ? ठीक है- उत्तम जलके पीने और उसमें स्नान करनेसे प्राप्त होनेवाला सुख तो दूर रहे, किन्तु तालाबकी शीतल एवं सुगन्धित वायुके द्वारा प्राप्त हुई कमलकी धूलि भी थके हुए मनुष्यको आनन्दित कर देती है ॥ १९६ ॥ नमस्कार करते समय शिरमें लगी हुई जिनके चरण-कमलोंकी धूलिसे भव्य जीवोंको तत्काल ही निर्मल सम्यग्ज्ञानरूप कलाकी १ क सधर्मेषु । २ भुवने। ३ कबीरनन्दियः । ४ शपमनन्दये ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy