SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ -494:१-१९४] १. चमोपदेशावृतम 191) सपो हारलता भवत्यसिलता सत्पुष्पदामायते संपचेत रसायनं विषमपि प्रीति विध रिपुः । देवा यान्ति वशं प्रसन्नमनसः किंवा बहु बमहे धर्मो यस्य नमो ऽपि तस्य सततं रस्तः परैर्वति ॥ १९१ ॥ 192) उपग्रीष्मरविप्रतापदहनज्वालाभितप्तश्चिरं यः पित्तप्रकृतिर्मरौ मृदुतरः पान्थः पथा पीडितः। तद् द्राग्लब्धहिमाद्रिकुअरचितप्रोहामयन्त्रोल्लसद् धारावेश्मसमो हि संसृतिपथे धर्मो भवेदेहिनः ॥ १९२ ॥ 193) संहारोगसमीरसंहतिहतप्रोद्भूतनीरोल्लसत्. तुङ्गोर्मिभ्रमितोरुनक्रमकरसाहादिमिर्भीषणे । अम्भोधौ विधुतोग्रवाडवशिखिज्वालाकराले पत जन्तोः खे ऽपि विमानमाशु कुरुते धर्मः समालम्बनम् ॥ १९३॥ 194) उहान्ते ते शिरोभिः सुरपतिभिरपि स्तूयमानाः सुरौधै र्गीयन्ते किन्नरीमिर्ललितपदलसगीतिभिर्भक्तिरागात् । रसायनम् अमृतं संपद्यते जायते । सधर्मिणो नरस्य । रिपुः प्रीति विधत्ते । धर्मयुक्तपुरुषस्य प्रसन्नमनसः देवाः वशं यान्ति । वा अथवा । बहु किं ब्रूमहे वारं वारं किं कथ्यते। नभः आकाशः सततं परैः रत्नैः वर्षति ॥ १९१ ॥ यः कश्चिद्भव्यः पान्थः । मृदुतरः कोमलः । उग्रग्रीष्मरविप्रतापदहनज्वालाभितप्तः ज्येष्ठाषाढसूर्येण पीडितः। पित्तप्रकृतिः । मरौ मरुस्थले। चलन् गच्छन् । पथा मार्गेण। पीडितः । तस्य पथिकस्य । देहिनः जीवस्य । संसृतिपथे संसारमार्गे। धर्मः द्राक् शीघ्रम् । लब्धहिमाद्रि-हिमाचलकुलेरचितप्रोद्दामयत्रोल्लसद्धारावेश्मसमो भवेत् ॥ १९२ ॥ भो भव्याः श्रूयतां पुण्यमाहात्म्यम् । धर्मः अम्भोधौ समुद्रे । पतत्जन्तोः जीवस्य । आशु शीघ्रण। खे आकाशे अपि । समालम्बनं विमानम्। कुरुते । किंलक्षणे समुद्रे । संहारः प्रलयकालः तस्य प्रलयस्य उग्रसमीरसंहतिः पवनसमूहः तेन समूहेन हतप्रोद्भूतपीडित-ऊर्वीकृतं नीरं जलं तस्य जलस्य ये उल्लसत्तुङ्गाः ऊर्मयः तैः ऊर्मिभिः भ्रामिताः उरुनक्रमकरप्राहादयः तैः जलचरजीवैः मीषणे भयानके । पुनः किलक्षणे समुद्रे । विधुत-कम्पित[ उग्र]उच्छलितवाडवशिखाज्वाला तया कराले रुदे ॥ १९३ ॥ ये मनुजा नराः । सदा एक धर्मम् । विदधति कुर्वन्ति । ते सधर्मिणः । सुरपतिभिः शिरोभिः मस्तः। उह्यन्ते धार्यन्ते । ते सधर्मिणः । सुरौघैः देवसमूहैः स्तूयमानाः अपि तलवार सुन्दर फूलोंकी माला हो जाती है, विष भी उत्तम औषधि बन जाता है, शत्रु प्रेम करने लगता है, तथा देव प्रसन्नचित्त होकर आज्ञाकारी हो जाते हैं। बहुत क्या कहा जाय ? जिसके पास धर्म है उसके ऊपर आकाश भी निरन्तर रत्नोंकी वर्षा करता है ॥ १९१ ॥ मरुभूमि ( रेतीली पृथिवी-मारवाड़) में चलनेवाला जो पित्तप्रकृतिवाला सुकुमार पथिक ग्रीष्ण ऋतुके तीक्ष्य सूर्यके प्रकृष्ट तापरूप अग्निकी ज्वालासे संतप्त होकर चिरकालसे मार्गके श्रमसे पीडाको प्राप्त हुआ है उसको जैसे शीघ्र ही हिमालयकी लताओंसे निर्मित एवं उत्कृष्ट यंत्रों (फुब्बारों ) से शोभायमान धारागृहके प्राप्त होनेपर अपूर्व सुखका अनुभव होता है वैसे ही संसारमार्गमें चलते हुए प्राणीके लिये धर्मसे अभूतपूर्व सुखका अनुभव होता है ।। १९२ ॥ जो समुद्र घातक तीक्ष्ण वायु (प्रलयपवन ) के समूहसे ताड़ित हुए जलमें उठनेवाली उन्नत लहरोंसे इधर उधर उछलते हुए नक्र, मगर एवं ग्राह आदि हिंसक जलजन्तुओंसे भयको उत्पन्न करनेवाला है तथा कम्पित तीक्ष्ण वाडवामिकी ज्वालासे भयानक है ऐसे उस समुद्रमें गिरनेवाले जन्तुके लिये धर्म शीघ्रतापूर्वक आकाशमें मी आलम्बनभूत विमानको कर देता है ॥ १९३ ॥ जो मनुष्य सदा अद्वितीय धर्मका आश्रय करते हैं उन्हें इन्द्र मी शिरसे धारण करते हैं, देवोंके समूह उनकी स्तुति करते हैं, किनरियां ललित पदोंसे शोभायमान
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy