SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १. धर्मोपदेशामृतम् संसारे ऽत्र तथा नरत्वमसकृदुःखप्रदे दुर्लभं लब्धे तत्र च जन्म निर्मलकुले तत्रापि धर्मे मतिः ॥ १६६ ॥ 167 ) न्यायादन्धकवर्तकीयकजनाख्यानस्य संसारिणां प्राप्तं वा बहुकल्पकोटिभिरिदं कृच्छ्रान्नरत्वं यदि । मिथ्यादेवगुरूपदेशविषयव्यामोहनीचान्वय प्रायैः प्राणभृतां तदेव सहसा वैफल्यमागच्छति ॥ १६७ ॥ -169 : १-११९] ६७ 168) लब्धे कथं कथमपीह मनुष्यजन्मन्यङ्ग प्रसंगवशतो हि कुरु स्वकार्यम् । प्राप्तं तु कामपि गतिं कुमते तिरश्चां कस्त्वां भविष्यति विबोधयितुं समर्थः ॥ १६८ ॥ 169 ) जन्म प्राप्य नरेषु निर्मलकुले क्लेशान्मतेः पाटवं भक्ति जैनमते कथं कथमपि प्रागर्जितश्रेयसः । प्रभ्रष्टदृष्टेः अन्धस्य निधिरिव अन्धस्य लक्ष्मीः दुर्लभा । यथा पूर्वापरौ तोयधी पूर्वपश्चिमसमुद्रौ । च पुनः । गतयोः यूपशलाकयोः ग्रूपशमिलयोः । योगः एकत्र मिलनं कठिनं तथा मनुष्यपदं कठिनम् । किंलक्षणे संसारे । असकृद्दुःखप्रदे । तत्र तस्मिन् । नरत्वे लब्धे सति । च पुनः । निर्मलकुले जन्म दुर्लभम् । तत्र तस्मिन् निर्मलकुले प्राप्ते सति अपि धर्मे मतिः दुर्लभा ॥ १६६ ॥ यदि वेत् । संसारिणां जीवानाम् । संसारिजीवैः । इदं नरत्वं कृच्छ्रात् । लब्धं प्राप्तम् । वा बहुकल्पकोटिभिः प्राप्तम् । अन्धक• वर्तकीयकजनाख्यानस्य न्यायात् इव - अन्धकस्य हस्तयोः मध्ये यथा बटेरिपक्षिणः आगमनं दुर्लभं तथा नरत्वं प्राणभृतां जीवानाम् । तदेव नरत्वम् । सहसा । वैफल्यं निष्फलम् । आगच्छति । कैः । मिथ्यादेवगुरूपदेशविषयव्या मोहप्रे मनीच अन्वयप्रायैः नीचकायैः कृत्वा नरत्वं विफलं याति ॥ १६७ ॥ अङ्ग इति संबोधने । हे कुमते । इह मनुष्यजन्मनि । प्रसङ्गवशतः पुण्यवशतः । कथमपि' लब्धे सति । हि यतः । तदा स्वकार्यं कुरु । यदा तिरश्चां कामपि गतिं प्राप्तम् । तदा त्वां विबोधयितुं कः समर्थः भवि - ष्यति । अपि तु न कोऽपि ॥ १६८ ॥ ये पुमांसः । निर्मलकुले नरेषु जन्म प्राप्य क्लेशात् मतेः पाटवं दक्षत्वं प्राप्य । कथं कथमपि कष्टेन प्राप्य । प्राक् अर्जितश्रेयसः पुण्यात् । जैनमते भाक् प्राप्य । संसारसमुद्रतारकं सुखकरं धर्मं न कुर्वते । वे मूढाः दुर्बुद्धयः प्राप्त करना दुर्लभ है, अन्धेको निधिका मिलना दुर्लभ है, तथा पृथक् पृथक् पूर्व और पश्चिम समुद्रको प्राप्त हुई यूप (जुआं अथवा यज्ञमें पशुके बांधनेका काष्ठ) और शलाका ( जुएं में लगाई जाने वाली खूंटी ) का फिरसे संयोग होना दुर्लभ है; वैसे ही निरन्तर दुःखको देनेवाले इस संसार में मनुष्य पर्यायको प्राप्त करना भी अतिशय दुर्लभ है । यदि कदाचित् वह मनुष्य पर्याय प्राप्त भी हो जावे तो भी निर्मल कुलमें जन्म लेना और वहांपर भी धर्ममें बुद्धिका लगना, यह बहुत ही दुर्लभ है ॥ १६६ || संसारी प्राणियों को यह मनुष्य पर्याय 'अन्धकवर्तकीयक' रूप जनाख्यानके न्यायसे करोड़ों कल्पकालोंमें बड़े कष्टसे प्राप्त हुई है, अर्थात् जिस प्रकार अन्धे मनुष्यके हाथोंमें वटेर पक्षीका आना दुर्लभ है उसी प्रकार इस मनुष्य पर्यायका प्राप्त होना भी अत्यन्त दुर्लभ है । फिर यदि वह करोड़ों कल्प कालोंमें किसी प्रकारसे प्राप्त भी हो गई तो वह मिथ्या देव एवं मिथ्या गुरुके उपदेश, विषयानुराग और नीच कुलमें उत्पत्ति आदिके द्वारा सहसा विफलताको प्राप्त हो जाती है ॥ १६७ ॥ हे दुर्बुद्धि प्राणी ! यदि यहां जिस किसी भी प्रकारसे तुझे मनुष्यजन्म प्राप्त हो गया है तो फिर प्रसंग पाकर अपना कार्य ( आत्महित ) कर ले । अन्यथा यदि तू मरकर किसी तिर्यंच पर्यायको प्राप्त हुआ तो फिर तुझे समझानेके लिये कौन समर्थ होगा ? अर्थात् कोई नहीं समर्थ हो सकेगा || १६८ || जो लोग मनुष्य पर्यायके भीतर उत्तम कुलमें जन्म लेकर कष्टपूर्वक बुद्धिकी चतुरताको प्राप्त हुए हैं तथा जिन्होंने पूर्वोपार्जित पुण्य कर्मके उदयसे जिस किसी भी प्रकारसे जैन मतमें १ प्रसंगवशतः कथमपि ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy