SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पमनन्दि-पञ्चविंशतिः [157:१-१५७तत्राचं श्रयणीयमेव सुहशी शेषद्वयोपायतः सापेक्षा नयसंहतिः फलवती संजायते नान्यथा ॥ १५७ ॥ 158) शानं दर्शनमप्यशेषविषयं जीवस्य नार्थान्तरं शुद्धादेशविवक्षया स हि ततश्चिद्रूप इत्युच्यते । पर्यायैश्च गुणैश्च साधु विदिते तस्मिन् गिरा सद्गुरो तिं किं न विलोकितं न किमथ प्राप्तं न किं योगिभिः ॥ १५८ ॥ 159 ) यन्नान्तर्न बहिः स्थितं न च दिशि स्थूलं न सूक्ष्म पुमान् नैव स्त्री न नपुंसकं न गुरुतां प्राप्तं न यल्लाघवम् । कर्मस्पर्शशरीरगन्धगणनाव्याहारवर्णोज्झितं स्वच्छं शानदृगेकमूर्ति तदहं ज्योतिः परं नापरम् ॥ १५९ ॥ 160) जानन्ति स्वयमेव यद्विमनसश्चिद्रूपमानन्दवत् । प्रोच्छिन्ने यदनाधमन्दमसन्मोहान्धकारे हठात् । तरत्कल्पितं भवति । तत्र शुद्ध-अशुद्धयोर्द्वयोर्मध्ये । सुदृशा सुदृष्टिना भव्यपुरुषेण । आद्यं तत्त्वम् । आश्रयणीयम् । कुतः । अशेषद्वयोपायतः व्यवहार-उपायतः। नयसंहतिः नयसमूहः। सापेक्षा। फलवती सफला। जायते। अन्यथा निश्चयतः न सफला ॥१५॥ अशेषविषयम् अशेषगोचरम्। ज्ञानं दर्शनमपि अशेषगोचरं द्वयम् । जीवस्य अर्थान्तरं स्पष्टं न । ततः कारणात् । स जीवैः शुद्धादेशविवक्षया शुद्धादेश वक्तुम् इच्छया कृत्वा । चिद्रूपः इति उच्यते । तस्मिन्नात्मनि । सद्गुरोः गिरा वाण्या। पर्यायैश्च गुणैश्च कृत्वा । साधु समीचीनम् । विदिते सति ज्ञाते सति । योगिभिः मुनीश्वरैः । किं न ज्ञातम् । किं न विलोकितम् । अथ योगिभिः तस्मिन्नात्मनि प्राप्ते सति किं न प्राप्तम् ॥ १५८॥ मुनिः अन्तर्ज्ञानं चिन्तयति । तत्परंज्योतिः अहम् आत्मा । अपरं न । यज्योतिः अन्तःस्थित न । बहिः बाह्ये स्थितं न । यत् चैतन्यं । च पुनः । दिशि स्थितं न । यज्योतिः स्थूलं न । यत् ज्योतिः सूक्ष्मं न । यत् ज्योतिः पुमान् न स्त्री न नपुंसकं न । यज्योतिः गुरुतां न प्राप्तम् । यज्योतिः लाघवं न प्राप्तम् । यत् ज्योतिः कर्मस्पर्शशरीरगन्धगणनान्याहारवर्णोज्झितं कर्मशरीर-उद्भवगन्धादिशब्दादिविषयं तैः विषयैः उज्झितम् । यत् ज्योतिः वर्णैः रहितम् । पुनः खच्छम् । यत् ज्योतिः ज्ञानदर्शनमूर्ति । तत् अहम् । अपरं न ॥ १५९ ॥ तदहं शब्दाभिधेयं महः सोहम् इति वाच्यं । है वह शुद्धादेश कहा जाता है तथा जो भेदको प्रगट करनेवाला है वह शुद्धसे इतर अर्थात् अशुद्ध नय कल्पित किया गया है। सम्यग्दृष्टिके लिये शेष दो उपायोंसे प्रथम शुद्ध तत्त्वका आश्रय लेना चाहिये । ठीक है-नयोंका समुदाय परस्पर सापेक्ष होकर ही प्रयोजनीभूत होता है। परस्परकी अपेक्षा न करनेपर वह निष्फल ही रहता है ॥ १५७ ॥ शुद्ध नयकी अपेक्षा समस्त पदार्थोंको विषय करनेवाला ज्ञान और दर्शन ही जीवका स्वरूप है जो उस जीवसे पृथक् नहीं है। इससे भिन्न दूसरा कोई जीवका स्वरूप नहीं हो सकता है। अतएव वह 'चिद्रूप' अर्थात् चेतनस्वरूप ऐसा कहा जाता है। उत्तम गुरुके उपदेशसे अपने गुणों और पर्यायोंके साथ उस ज्ञान-दर्शन स्वरूप जीवके भले प्रकार जान लेनेपर योगियोंने क्या नहीं जाना, क्या नहीं देखा, और क्या नहीं प्राप्त किया ? अर्थात् उपर्युक्त जीवके स्वरूपको जान लेनेपर अन्य सब कुछ जान लिया, देख लिया और प्राप्त कर लिया है। ऐसा समझना चाहिये ॥ १५८ ॥ मैं उस उत्कृष्ट ज्योतिस्वरूप हूं जो न भीतर स्थित है, न बाहिर स्थित है, न दिशामें स्थित है, न स्थूल है, न सूक्ष्म है, न पुरुष है, न स्त्री है, न नपुंसक है, न गुरु है, न लघु है; तथा जो कर्म, स्पर्श, शरीर, गन्ध, गणना, शब्द एवं वर्णसे रहित होकर निर्मल एवं ज्ञान-दर्शनरूप अद्वितीय शरीरको धारण करती है। इससे भिन्न और कोई मेरा स्वरूप नहीं है ।। १५९ ॥ जिसे अनादिकालीन प्रचुर मोहरूप अन्धकारके बलात् नष्ट हो जानेपर मनसे १ च विदुषा । २श शुद्धाशुद्धयोर्मध्ये। ३ क कारणात् जीव । ४क मूर्तिः।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy