SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ६२ पद्मनन्दि-पञ्चविंशतिः 152 ) आत्मा खं परमीक्षते यदि समं तेनैव संचेष्टते तस्मायेव हितस्ततो ऽपि च सुखी तस्यैव संबन्धभाक् । तस्मिन्नेव गतो भवत्य विरतानन्दामृताम्भोनिधिः किंचान्यत्सकलोपदेशनिवहस्यैतद्रहस्यं परम् ॥ १५२ ॥ 153 ) परमानन्दाब्जरसं सकलविकल्पान्यसुमनसस्त्यक्त्वा । योगी स यस्य भजते स्तिमितान्तःकरणषट्चरणः ॥ १५३ ॥ 154) जायन्ते विरसा रसा विघटते गोष्ठीकथाकौतुकं शीर्यन्ते विषयास्तथा विरमति प्रीतिः शरीरे ऽपि च । जोषं वागपि धारयत्य विरतानन्दात्मशुद्धात्मनः चिन्तायामपि यातुमिच्छति समं दोषैर्मनः पञ्चताम् ॥ १५४ ॥ 155) आत्मैकः सोपयोगो मम किमपि ततो नान्यदस्तीति चिन्ताभ्यासास्ताशेषवस्तोः स्थितपरममुदा यद्गतिर्नो विकल्पे । [152: १-१५२ परं स्वम् आत्मानम् ईक्षते । यदि चेत् । तेनैव आत्मनैव । समं चेष्टते दीव्यति आत्मा । तस्मै आत्मने हितः । ततः आत्मनः सकाशात् । आत्मा सुखी । आत्मा तस्य आत्मनः संबन्धभाक् सेवकः आत्मा तस्मिन् आत्मनि । गतः प्राप्तः । अविरत - आनन्द - अमृत - अम्भोनिधिः भवति । अन्यत् किम् । सकलोपदेशनिवहस्य एतत्परं रहस्यम् ॥ १५२ ॥ स योगी । यस्य मुनेः । स्तिमितान्तःकरणषट्चरणः निश्चलान्तः करणभ्रमरः । परमानन्दाब्जरसम् आनन्दकमलरसम् । भजते । किं कृत्वा । सकलविकल्पअन्यसुमनसः पुष्पाणि त्यक्त्वा ॥ १५३ ॥ अविरते - आनन्दशुद्धात्मनः चिन्तायां सत्यां विचारणे । रसाः विरसाः जायन्ते । गोष्टीकथाकौतुकं विघटते । तथा विषयाः शीर्यन्ते शटन्ति । च पुनः । शरीरेऽपि प्रीतिः विरमति । वागपि जोषं धारयति वचनं मौन धारयति । मनः दोषैः । समं सार्धम् । पञ्चतां मृत्युताम् । यातुम् इच्छति ॥ १५४ ॥ श्रुतविशदमतेः भावश्रुतनिर्मलमतेः यतेः । सा साक्षात् आराधना कथिता । अन्यत् समस्तम् । बाह्यं भिन्नम् । यत् स्थितपरममुदा हर्षेण । विकल्पे नो गतिः यस्य [प] न । प्रामे वा कानने वा वने वा । निःसुखे सुखरहिते प्रदेशे । वा जनजनितसुखे लोकहर्षितप्रदेशे । इति चिन्ता - । आत्मा अपने आपको उत्कृष्ट देखता है, उसीके साथ क्रीड़ा करता है, उसीके लिये हित स्वरूप है, उसीसे वह सुखी होता है, उसके ही सम्बन्धको प्राप्त होनेवाला है, और उसीमें स्थित होता है; तो वह आनन्दरूप अमृतका समुद्र बन जाता है। अधिक क्या कहा जाय ? समस्त उपदेशसमूहका केवल यही रहस्य है | विशेषार्थ - इसका अभिप्राय यह है कि बाह्य सब पदार्थोंसे ममत्वबुद्धिको छोड़कर एक मात्र अपनी आत्मामें लीन होनेसे अपूर्व सुख प्राप्त होता है । उस अवस्थामें कर्ता कर्म आदि कारकोंका कुछ भी भेद नहीं रहता - वही आत्मा कर्ता और वही कर्म आदि स्वरूप भी होता है । यही कारण है जो प्रन्थकर्ताने इस श्लोकमें क्रमशः उसके लिये सातों विभक्तियों (आत्मा, स्वम्, तेन, तस्मै, ततः, तस्य तस्मिन् ) का उपयोग किया है ॥ १५२ ॥ जिसका शान्त अन्तःकरणरूपी भ्रमर समस्त विकल्पोंरूप अन्य पुष्पोंको छोड़कर केवल उत्कृष्ट आनन्दरूप कमलके रसका सेवन करता है वह योगी कहा जाता है ॥ १५३ ॥ नित्य आनन्दस्वरूप शुद्ध आत्माका विचार करनेपर रस नीरस हो जाते हैं, परस्परके संलापरूप कथाका कौतूहल नष्ट हो जाता ह, विषय नष्ट हो जाते हैं, शरीरके विषयमें भी प्रेम नहीं रहता, वचन भी मौनको धारण कर लेता है, तथा मन दोषोंके साथ मृत्युको प्राप्त करना चाहता है ॥ १५४ ॥ उपयोग ( ज्ञान-दर्शन ) युक्त एक आत्मा ही मेरा है, उसको छोड़कर अन्य कुछ भी मेरा नहीं है; इस प्रकारके विचारके अभ्याससे समस्त बाह्य पदार्थोंकी ओरसे जिसका मोह हट चुका है तथा जिसकी बुद्धि आगमके अभ्यास से निर्मल हो गई है ऐसे साधु पुरुषके १ अ क सेवकः संबन्धभाक् । २ क अविरतं ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy