SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ४६ पद्मनन्दि-पञ्चविंशतिः [117 : १-११७117) येनेदं जगदापदम्बुधिगतं कुर्वीत मोहो हठात् येनैते प्रतिजन्तु हन्तुमनसः क्रोधादयो दुर्जयाः। येन भ्रातरियं च संसृतिसरित्संजायते दुस्तरा तज्जानीहि समस्तदोषविषमं स्त्रीरूपमेतडुवम् ॥ ११७ ॥ 118) मोहव्याधमटेन संसृतिवने मुग्धैणबन्धापदे पाशाः पङ्कजलोचनादिविषयाः सर्वत्र सज्जीकृताः। मुग्धास्तत्र पतन्ति तानपि वरानास्थाय वाञ्छन्त्यहो हा कष्टं परजन्मने ऽपि न विदः कापीति धिमूर्खताम् ॥ ११८॥ 119) एतन्मोहठकप्रयोगविहितभ्रान्तिभ्रमच्चक्षुषा पश्यत्येष जनो ऽसमअसमसद्बुद्धिधुवं व्यापदे । अप्येतान् विषयाननन्तनरकक्लेशप्रदानस्थिरान् । यत् शश्वत्सुखसागरानिव सतश्चेतःप्रियान् मन्यते ॥ ११९ ॥ लोकमत्स्यकान्। परमधर्मनदात् धर्मसरोवरात् । शशिमुखीबडिशेन शशिवन्मुखाः याः स्त्रियः ताः एव बडिशः तेन । समुद्धृतान् समाकर्षितान्। किंलक्षणे रतिमुर्मुरे। अतिसमुल्लसिते अतिप्रकाशिते॥११६॥ भो भ्रातः भो जीव । एतत् स्त्रीरूपं ध्रुवम् । समस्तदोषविषमं समस्तदोषभरितम् । जानीहि । येन स्त्रीरूपेण । मोहः । हठात् बलात् मोहशक्तितः । इदं जगत् । आपदम्बुधिगतं कुर्वीत । येन स्त्रीरूपेण। एते दुर्जयाः क्रोधादयः । जन्तु जन्तु प्रति हन्तुमनसः जाताः। च पुनः। येन स्त्रीरूपेण इयं संसृतिसरित् संसारनदी। दुस्तरा जायते ॥ ११७ ॥ संसृतिवने संसारवने । मोहव्याधभटेन । मुग्धैणबन्धापदे मुग्धजनमृगबन्धनाय । सर्वत्र । पङ्कजलोचनादिविषयाः स्त्रीरूपादिविषयाः। पाशाः बन्धनाः सज्जीकृताः । अहो इति संबोधने । तत्र पाशेषु । मुग्धाः जनाः पतन्ति । हा इति कष्टम् । तान् बन्धनान् वरान् ज्ञात्वा । आस्थाय स्थित्वा। परजन्मनेऽपि परलोकाय । वाञ्छन्ति । इति मूर्खताम् (१)। क्वापि वयं न विदः (?) इति मूर्खतां धिक् ॥ ११८॥ एषः असद्बुद्धिजनः र समीचीनबुद्धिः लोकः । एतत् विषयसौख्यम् । मोहठकप्रयोगेण चूर्णेन विहिता कृता या भ्रान्तिः तया भ्रान्त्या भ्रमत् यच्चक्षुः तेन चक्षुषा । असमञ्जसं वैपरीत्यं पश्यति । इन्द्रियविषयं वरं पश्यति । ध्रुवं निश्चयेन । तद्विषयं व्यापदे कष्टाय भवति । तथापि धीवर कांटेके द्वारा नदीसे मछलियोंको निकालकर उन्हें आगमें पकाता है उसी प्रकार कामदेव (भोगाभिलाषा) भी मनुष्योंको स्त्रियोंके द्वारा धर्मसे भ्रष्ट करके उन्हें विषयभोगोंसे सन्तप्त करता है ॥ ११६ ॥ जिस स्त्रीके सौन्दर्यके प्रभावसे यह मोह जगत्के प्राणियोंको बलात् आपत्तिरूप समुद्रमें प्रविष्ट करता है, जिसके द्वारा ये दुर्जय क्रोध आदि शत्रु प्रत्येक प्राणीके धातमें तत्पर रहते हैं, तथा जिसके द्वारा यह संसाररूपी नदी पार करनेके लिये अशक्य हो जाती है, हे भ्राता ! तुम उस स्त्रीके सौन्दर्यको निश्चयतः समस्त दोपोंसे युक्त होनेके कारण कष्टदायक समझो ॥ ११७ ॥ सुभट मोहरूपी व्याधने संसाररूप वनमें मूर्वजनरूपी मृगोंको बन्धनजनित आपत्तिमें डालनेके लिये सर्वत्र कमलके समान नेत्रोंवाली स्त्री आदि विपयरूपी जालोंको तैयार कर लिया है । ये मूर्ख प्राणी उस इन्द्रियविषयरूपी जालमें फंस जाते हैं और उन विषयभोगोंको उत्तम एवं स्थायी सपझ कर परलोकमें भी उनकी इच्छा करते हैं, यह बहुत खेदकी बात है । परन्तु विद्वान् पुरुष उनकी अभिलाषा इस लोक और परलोकमेंसे कहीं भी नहीं करते हैं। उस मूर्खताको धिक्कार है ॥ ११८ ॥ यह दुर्बुद्धि मनुष्य मोहरूपी ठगके प्रयोगसे की गई श्रान्तिसे भ्रमको प्राप्त हुई चक्षुके द्वारा इस विषयसुखको विपरीत देखता है, अर्थात् उस दुखदायक विषयसुखको सुखदायक मानता है । परन्तु वास्तवमें वह निश्चयसे आपत्तिजनक ही है । जो ये विषयभोग नरकमें अनन्त दुख देनेवाले व १अक शशिमुखीबडिशेन समुद्धृतान् । २श विदमः इति ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy