SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ -116 : १-११६] ९धर्मोपदेशममृतम् 118) कालादपि प्रसृतमोहमहान्धकारे मार्ग न पश्यति जनो जगति प्रशस्तम्। क्षुद्राः क्षिपन्ति दृशि दुःश्रुतिधूलिमस्य न स्यात्कथं गतिरनिश्चितदुःपथेषु ॥ ११३ ॥ 114) विमूत्रक्रिमिसंकुले कृतघृणैरन्त्रादिभिः पूरिते शुक्रासग्वरयोषितामपि तनुर्मातुः कुगर्भ ऽजनि । सापि क्लिष्टरसादिधातुकलिता पूर्णा मलाचैरहो चित्रं चन्द्रमुखीति जातमतिभिर्विद्वद्भिरावर्ण्यते ॥ ११४ ॥ 115) कचा यूकावासा मुखमजिनबद्धास्थिनिचयः कुचौ मांसोच्छायौ जठरमपि विष्ठादिघटिका । मलोत्सर्गे यत्रं जघनमवलायाः क्रमयुगं तदाधारस्थूणे किमिह किल रागाय महताम् ॥ ११५॥ 116) परमधर्मनदाजनमीनकान् शशिमुखीबडिशेन समुद्धृतान् । अतिसमुल्लसिते रतिमुर्मुरे पचति हा हतकः स्मरधीवरः ॥ ११६ ॥ दुःखाय भवति ॥ ११२ ॥ जगति विषये । जनः लोकः । प्रशस्त मार्ग न पश्यति । किलक्षणे जगति । कालात् पञ्चमकालप्रभावात् । अपि । प्रसृतमोहमहान्धकारे विस्तरिताज्ञानान्धकारे । क्षुद्राः सरागजनाः । अस्य लोकस्य । इशि नेत्रे । दुःश्रुतिधूलिं कुशासधूतिम् । क्षिपन्ति । ततः कारणात् । अनिश्चितदुःपथेषु निश्चयरहितमार्गेषु । गतिः गमनम् । कथं न स्यात् । अपितु दुःपयेषु गमन स्याद्भवेत् ॥११३॥ वरयोषितां स्त्रीणाम् अपि । तनुः मातुः कुगर्भ निन्द्यगर्भ । अजनि उत्पन्ना बभूव। किंलक्षणे गर्ने । विण्मूत्रकृमिसंकुले विष्ठामूत्रकृमिभरिते। पुनः किंलक्षणे गर्ने । कृतघृणैः घृणायुक्कैः अत्रादिभिः पूर्णे। पुनः शुक्रधातुअसक्रुधिरपूरिते गर्ने । अहो इति संबोधने । विद्वद्भिः पण्डितैः । सापि स्त्री चन्द्रमुखी इति आवर्ण्यते । तत् चित्रम् आश्चर्यम् । किंलक्षणा नी । क्लिष्टरसादिधातुकलिता। मलाद्यैः । पूर्णा भरिता। किंलक्षणैः विद्वद्भिः। जातमतिभिः उत्पमबुद्धिभिः ॥११४॥ अबलायाः। कचाः कुन्तलाः। यूकावासाः यूकास्थानाः । अबलायाः मुखम् । अजिनबद्धास्थिनिचयः चर्मवद्धअस्थिसमूहः । अबलायाः कुचौ मासोच्छ्रायौ मांसग्रन्थी। अबलायाः जठरम् उदरम् अपि विष्ठादिघटिका विष्ठाभाजनम् । अबलाया जघनं मलोत्सर्गे मलमूत्रादित्यजने । यत्रं धारागृहम् । अबलायाः क्रमयुगं तदाधारस्थूणे तस्य मलत्यजनयन्त्रस्य स्तम्भ द्वे। किल इति सत्ये । इह अबलायां विषये। महतां रागाय किम् । अपि तु किमपि न ॥ ११५॥ हा इति कष्टम् । स्मरधीवरः कामधीवरः । जनमीनकान् लोकमत्स्यकान् । रतिमुर्मुरे कामकरीषामौ । पचति । किलक्षणः स्मरधीवरः । हतकः प्राणघातकः । किंलक्षणान् सर्व जनोंके लिये मोह एवं दुःखको ही उत्पन्न करनेवाला होता है ॥११२॥ कालके प्रभावसे जहां मोहरूप महान् अन्धकार फैला हुआ है ऐसे इस लोकमें मनुष्य उत्तम मार्ग नहीं देख पाता है । इसके अतिरिक्त नीच मिथ्यादृष्टि जन उसकी आंखमें मिथ्या उपदेशरूप धूलिको भी फेंकते हैं। फिर भला ऐसी अवस्थामें उसका गमन अनिश्चित खोटे मार्गोंमें कैसे नहीं होगा ? अर्थात् अवश्य ही होगा ॥ ११३ ॥ जो माताकी कुत्सित कुक्षि विष्ठा, मूत्र एवं क्षुद्र कीडोंसे व्याप्त तथा घृणाजनक आतों आदिसे परिपूर्ण है ऐसी उस कुक्षिमें उत्तम स्त्रियोंका भी वीर्य एवं रजसे निर्मित शरीर उत्पन्न हुआ है । वह उत्तम स्त्री भी क्लेशजनक रस आदि धातुओंसे युक्त तथा मल आदिसे परिपूर्ण है। फिर मी आश्चर्य है कि उसे प्रतिभाशाली विद्वान् चन्द्रमुखी (चन्द्र जैसे मुखवाली ) बतलाते हैं ॥ ११४ ॥ जिस स्त्रीके बाल तो जुओंके स्थानभूत हैं, मुख चमड़ेसे सम्बद्ध हड्डियोंके समूहसे संयुक्त है, स्तन मांससे उन्नत हैं, उदर भी विष्ठा आदिके क्षुद्र घड़ेके समान है, जघन मल छोड़नेके यत्रके समान है, तथा दोनों पैर उस यन्त्रके आधारभूत खम्भोंके समान हैं; ऐसी वह स्त्री क्या महान् पुरुषोंके लिये रागकी कारण हो सकती है ? अर्थात् नहीं हो सकती ॥ ११५ ॥ हत्यारा कामदेवरूपी धीवर उत्तम धर्मरूपी नदीसे मनुष्योंरूप मछलियोंको वीरूप कांटेके द्वारा निकाल कर उन्हें अत्यन्त जलनेवाली अनुरागरूपी आगमें पकाता है, यह बड़े खेदकी बात है ॥ विशेषार्थ-जिस प्रकार
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy