SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ -109 : १-१०९] १. धर्मोपदेशामृतम् 107 ) निःशेषामलशीलसहुणमयीमत्यन्तसाम्यस्थितां वन्दे तां परमात्मनः प्रणयिनी कृत्यान्तगां स्वस्थताम् । यत्रानन्तचतुष्टयामृतसरित्यात्मानमन्तर्गतं न प्राप्नोति जरादिदुःसहशिखः संसारदावानलः ॥ १०७ ॥ 108) आयाते ऽनुभवं भवारिमथने निर्मुक्तमूर्त्याश्रये शुद्धे ऽन्यादशि सोमसूर्यहुतभुक्कान्तेरनन्तप्रमे। यस्मिन्नस्तमुपैति चित्रमचिरानिःशेषवस्त्वन्तरं तद्वन्दे विपुलप्रमोदसदनं चिद्रूपमेकं महः ॥ १०८॥ 109) जातिांति न यत्र यत्र च मृतो मृत्युर्जरा जर्जरा जाता यत्र न कर्मकायघटना नो वाग् न च व्याधयः। यत्रात्मैव परं चकास्ति विशदशानैकमूर्तिः प्रभु नित्यं तत्पदमाश्रिता निरुपमाः सिद्धाः सदा पान्तु वः ॥ १०९॥ श्वरस्य। योग्या स्याद्भवेत् । इति दशविधो धर्मः पूर्णः ॥ १०६ ॥ तां खस्थतां वन्दे अहं नमामि। किंलक्षणां स्वस्थताम् । निःशेषामलशीलसद्गुणसमीचीनगुणमयीम् । पुनः किंलक्षणां स्वस्थताम् । अत्यन्तसाम्यस्थितां समतायुक्ताम् । पुनः किंलक्षणां वस्थताम् । परमात्मनः प्रणयिनी वल्लभाम् । पुनः कृत्यान्तां कृतकृत्याम् । यत्र स्वस्थतायाम् । अन्तर्गतं मध्यगतम् । आत्मानम् । संसारदावानलः संसाराग्निः । न प्राप्नोति। पुनः किंलक्षणायां स्वस्थतायाम् । अनन्तचतुष्टयामृतसरिति नद्याम् । किंलक्षणः संसारदावानलः । जरादिदुःसहशिखः जराआदिदुःसहज्वालायुक्तः ॥ १०७॥ तत् एकम् । चिद्रूपं महः । वन्दे अहं नमामि । किंलक्षणं महः । विपुलप्रमोदसदनं विपुलानन्दमन्दिरम् । यस्मिन् चिद्रूपमहसि विषये। निःशेषवस्त्वन्तरं विकल्परूपं खण्डज्ञानम् । अचिरात् स्तोककालेन । अस्तम् उपैति । चित्रं महदाश्चर्यकरम् । किंलक्षणे यस्मिन् । अनुभवम् आयाते। पुनः किंलक्षणे महसि। भवारिमथने संसारशत्रुनाशकरे । पुनः किंलक्षणे महसि । निर्मुक्तमूाश्रये रहितमाश्रये । पुनः किंलक्षणे महसि । शुद्धे निर्मले । पुनः किंलक्षणे महसि। अन्यादृशि असदृशे । पुनः किंलक्षणे। सोग कान्तेः अनन्तप्रभे ॥ १०८॥ सिद्धाः । वः युष्मान् । सदा पान्तु रक्षन्तु । किंलक्षणाः सिद्धाः। निरुपमाः उपमारहिताः। पुनः किलक्षणाः सिद्धाः। तत्पदमाश्रिताःमोक्षपदम् आश्रिताः । यत्र मोक्षपदे। जातिः उत्पत्तिः न । यत्र मोक्षपदे यातिगेमनं न। च पुनः । यत्र मृत्युः न यमः न । यत्र मृतः मरण (2) न । यत्रे मुक्तौ जरा न यत्र मुक्तौ जरया कृत्वा जर्जराः सिद्धाः न । यत्रं कर्मकायघटना न। च पुनः। यत्र स्तूयमान उन दस धर्मों के विषयमें किन पुरुषोंको हर्ष न होगा ? ॥१०६॥ जो स्वस्थता निर्मल समस्त शीलों एवं समीचीन गुणोंसे रची गई है, अत्यन्त समताभावके ऊपर स्थित है, तथा कार्यके अन्तको प्राप्त होकर कृतकृत्य हो चुकी है; उस परमात्माकी प्रियास्वरूप स्वस्थताको मैं नमस्कार करता हूं। अनन्त चतुष्टयरूप अमृतकी नदीके समान उस स्वस्थताके भीतर स्थित आत्माको वृद्धत्व आदिरूप दुःसह ज्वालाओंसे संयुक्त ऐसा संसाररूपी दावानल (जंगलकी आग) नहीं प्राप्त होता है ॥ १०७ ॥ जो चैतन्यरूप तेज संसाररूपी शत्रुको मथनेवाला है, रूप-रस-गन्ध-स्पर्शरूप मूर्तिके आश्रयसे रहित अर्थात् अमूर्तिक है, शुद्ध है, अनुपम है तथा चन्द्र सूर्य एवं अग्निकी प्रभाकी अपेक्षा अनन्तगुणी प्रभासे संयुक्त है; उस चैतन्यरूप तेजका अनुभव प्राप्त हो जानेपर आश्चर्य है कि अन्य समस्त पर पदार्थ शीघ्र ही नष्ट हो जाते हैं अर्थात् उनका फिर विकल्प ही नहीं रहता । अतिशय आनन्दको उत्पन्न करनेवाले उस चैतन्यरूप तेजको मैं नमस्कार करता हूं ॥ १०८ ॥ जिस मोक्षपदमें जन्म नहीं जाता है, मृत्यु मर चुकी है, जरा जीर्ण हो चुकी है, कर्म और शरीरका सम्बन्ध नहीं रहा है, वचन नहीं है, तथा व्याधियां भी शेष नहीं रही हैं, जहां १ अ क इति दशविधो धर्मः। २ अ महः आश्चर्यककर, क महाश्चर्यकरं । ३ क नाशकरणे। ४ भ श कान्ते पुनः अनन्तप्रभ । ५क मरणं न न यत्र । ६ क जर्जराः जाताः सिद्धाः यत्र, श जर्जरा न यत्र ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy