SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 18 : १-७३] १. धर्मोपदेशामृतम् आत्मा तैविहतो या विषमध्वान्तभिते निश्चित संपातो भवितोपदुःखनरके तेषामकल्याणिनाम् ॥ ७० ॥ 71) मानुष्यं प्राप्य पुण्यात्प्रशममुपगता रोगवद्भोगजात । मत्वा गत्वा वनान्तं दृशि विदि चरणे ये स्थिताः संगमुक्ताः । का स्तोता वाक्पथातिक्रमणपटुगुणैराश्रितानां मुनीनां स्तोतव्यास्ते महद्भिर्भुवि य इह तदध्रिदये भक्तिभाजः॥१॥ 72) तत्त्वार्थाप्ततपोभृतां यतिवराः श्रद्धानमाहुद्देश शानं जानदनूनमप्रतिहतं स्वार्थावसंदेहवत् । चारित्रं विरतिः प्रमादविलसत्कर्मानवाद्योगिनां एतन्मुक्तिपथस्त्रयं च परमो धर्मो भवच्छेदकः ॥ ७२ ।। 73) हृदयभुवि रगेकं बीजमुप्तं त्वशङ्काप्रभृतिगुणसदम्भःसारणी सिकमुचैः। मन्दानाम् । निश्चितम् । उप्रदुःखनरके संपातः भविता तेषां नरकपतनं भविष्यति । किंलक्षणे नरके। विषमध्वान्ताश्रिते अन्धकारयुक्ते ॥ ७॥ मुनीनी स्तोता कः मुनीनां स्तवनकर्ता कः । अपि तु न कोऽपि। किंलक्षणानां मुनीनाम् । वाक्पथातिक्रमणपटुगुणैराश्रितानां वचनातीत-वचनागोचरश्रेष्ठगुणयुक्तानाम् । ये मुनयः पुण्यान्मानुष्यं मनुष्यपदम् । प्राप्य । प्रशममुपगताः । भोगजालं भोगसमूहम् । रोगवन्मत्वा वनान्तं गत्वा । ये मुनयः । दृशि विदि चरणे दर्शनज्ञानचारित्रे स्थिताः । पुनः संगमुक्ताः परिग्रहरहिताः । इह जगति विषये। भुवि पृथिव्याम् । ते मुनयः। महद्भिः पण्डितैः। स्वोतव्याः। किंलक्षणाः पण्डिताः । तेषां मुनीना अब्रिद्वये भक्तिभाजः । तेऽपि स्त्रोतव्याः ॥७१॥ इति यत्याचारधर्मः ।। तत्त्वार्थाप्ततपोभृतां सिद्धान्ताहन्मुनीनां श्रद्धानं यतिवराः दृशं दर्शनमाहः कथयन्ति । खार्थों जानत् ज्ञानं आहः शानम् आहुः कथयन्ति । किंलक्षणं ज्ञानम् । अप्रतिहतं न केनापि हतम् । पुनः अनूनं पूर्ण ज्ञानम् । पुनः किंलक्षणं ज्ञानम् । असन्देहवत् सन्देहरहितम् । योगिनां मुनीनाम् । प्रमादविलसत्कर्मास्रवाद् विरतिः चारित्रम् । प्रमादरहितं चारित्रं कथयन्ति । एतत्रयं मुक्तिपथः दर्शनज्ञानचारित्रं मुक्तिपथः कारणमिति शेषः । च पुनः । अयं परमो धर्मः । भवच्छेदकः संसारविनाशकः ॥ ७२ ॥ एकम् । दृक् दर्शनं बीजम् । हृदयभुवि हृदयभूमौ । उप्तं वापितम् । किंलक्षणं दर्शनम् । त्वशङ्काप्रमृतिगुणरहता है। किन्तु वैसा करनेसे वे अज्ञानी जन ही अपनी आत्माका घात करते हैं, क्योंकि, कल्याणमार्गसे भ्रष्ट हुए उन अज्ञानियोंका गाढ़ अन्धकारसे व्याप्त एवं तीव्र दुःखोंसे संयुक्त ऐसे नरकमें नियमसे पतन होगा ॥ ७० ॥ जो मुनि पुण्यके प्रभावसे मनुष्य भवको पाकर शान्तिको प्राप्त होते हुए इन्द्रियजनित भोगसमूहको रोगके समान कष्टदायक समझ लेते हैं और इसीलिये जो गृहसे वनके मध्यमें जाकर समस्त परिग्रहसे रहित होते हुए सम्यग्दर्शन, सम्यग्ज्ञान एवं सम्यक्चारित्रमें स्थित हो जाते हैं; वचनके अगोचर ऐसे उत्तमोत्तम गुणोंके आश्रयभूत उन मुनियोंकी स्तुति करनेमें कौन-सा स्तोता समर्थ है ? कोई भी नहीं। जो जन उक्त मुनियोंके दोनों चरणोंमें अनुराग करते हैं वे यहां पृथिवीपर महापुरुषों के द्वारा स्तुति करनेके योग्य हैं ॥ ७१ ॥ इस प्रकार मुनिके आचारधर्मका निरूपण हुआ ॥ सात तत्त्व, देव और गुरुका श्रद्धान करना; इसे मुनियोंमें श्रेष्ठ गणधर आदि सम्यग्दर्शन कहते हैं । ख और पर पदार्थ दोनोंकी न्यूनता, बाधा एवं सन्देहसे रहित होकर जो जानना है इसे ज्ञान कहा जाता है । योगियोंका प्रमादसे होनेवाले कर्मास्रवसे रहित हो जानेका नाम चारित्र है । ये तीनों मोक्षके मार्ग हैं । इन्हीं तीनोंकोही उत्तम धर्म कहा जाता है जो संसारका विनाशक होता है ॥७२॥ हृदयरूपी पृथिवीमें बोया गया एक सम्यग्दर्शनरूपी बीज निःशंकित आदि आठ अंगस्वरूप उत्तम जलसे परिपूर्ण क्षुद्र १क जालम् । २ क ब सारिणी। ३ भ इति यत्याचारधर्मः पूर्णः, व इति यत्याचार, श इति यत्याचारधर्मः ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy