SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १० www.kobatirth.org गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलुं पत Acharya Shri Kailassagarsuri Gyanmandir १ स वोव्याद्वेवसा धाम यन्नाभिकमलं कृतं । हरश्व यस्य कान्तेन्दुकलया कमलं कृतं । ( । ) भूपोभवद्वृहदुर्[* | स्थल २ राजमानश्री कौस्तुभायत करैरुपगूढकण्ठः सत्यान्वितो विपुलचकविनिर्जितारिचकोष्णचरितो ३ भुवि कृष्णराजः ||* ] पक्षच्छेदनभया श्रि ) ताखिलमहाभूभृक् ( त ) कुल भ्राजिताद्दुर्लध्यादपरैरनेकविमलभ्राजिष्णु ४ रत्नान्वितात् यश्चालुक्यकुलादनूनविवु ( बु ) घत्राताश्रयो वारिषे लक्ष्मीन् (म् )मन्दरवत्सलीलमचिरादाकृ ५ ष्टवां (न्) वल्लभः ॥ * ] तस्याभूतनयः प्रतापविसरैराक्रान्तदिङ्मंद ( ड ) लवंडा - ]शो[ : * ] सदृशोप्यं चंडकरताप्र [ ६ ह्रादितक्ष्मातल: घोरों धैर्यघनो विपक्षवनितावक्रांबु ( बु ) जश्रीहरो हारीत्य यशो यदीयमनि ७ शं दिङ्नायिकाभि ( र् * )द्धृतं [ ||* ] ज्येष्ठोल ( लेः ) घनजातयाप्यमलया लक्ष्म्या समेतोपि सन्यो भूनिर्मलमंड ८ लखि ( स्थि ति तो दोषाकरो न कचित्कर्णा [ : * ]स्थित दानसंततिभृतो यस्यान्यदानाधिकं दानं वी ९क्ष्य सुलज्जिता इव दिशां प्रान्ते स्थिता दिग्गजाः | ॥ * ] अन्यैर्ण ( न ) जातु विजितुं [ तं ]गुरुशक्तिसारमाक्रा १० न्तभूतलमनन्यसमानमानं येनेह व[ व ]द्धम [ व* ]लोक्य चिराय गंगं दूरं ' स्वनिग्रहभिये - ११ व कलिः प्रयातः । ॥ * ] हेली स्वीकृत गौडराज्यकमला मत्तं प्रवेश्याचिरा दुर्मार्गम्मरुम १ अतरारे' नि 'शहरी अधुरो छोडी हवा २ मी. वाधन, पौरो वथि छे. परंतु प्रतिकृति दर्शावशे प्रथम पास' धोने शेते डी. म्युसरना द्वानपत्रम પાંચમી પંક્તિમાં છે તેમ—વળી, પંક્તિ ૩૯ માંના પૌત્રાય ના વૌ સાથે સરખાવે અને જણ જુદા પડતા પૌત્ર ના पौ ( पं. ४४ ) नी साथै पशु सरभाव भी बोधन 'गाङ्गपूरम् पथि न्यारे. ड. व्युहडर तेना धनपत्र માં જ્ઞપૂરમૂ વાંચે છે, પરંતુ બન્ને દાનપત્રની પ્રતિકૃતિઓ સ્પષ્ટરીતે પૂરમ વાંચે છે. ડા. બ્યુલ્સરના દાનપત્રમાં જ્ઞના છેલ્લા અનુસ્વારના લોપ થયા છે. આ દાનપત્રમાં બીજા TM ઉપર એક મીઠું તથા ખીજું મીઠું TM પછી છે. તેમ જ લખાણુની ઉપલી પક્તિમાં પણ છે. આ બન્નેમાંનું એક કદાચ અનુસ્વાર માટેની નિશાની ડ્રાય. ४ म्युलरनाहानपत्रां एकत्रात्मावहेन । शर श्रतेो मने पलव राजनीति भने तामे आहे. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy