SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७ दह २ जाना ईलायमांथी मळी आवेला ताम्रपत्रो २२ बहुभिर्वसुधाभुक्त[1]राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यश्च[ज्ञानतिमिरावृतमतिरा२३ च्छिद्य[1]दाच्छिद्यमानमनुमोदेत वा स पण्च[ ञ्च ]भिर्महापातकैरुपपातकैश्च संयुक्त[ : स्यादिति[ ॥ ]उक्तं च भगवता वेद व्याशे से ]२४ न व्याशे[ से न[ । षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः अ[1]च्छेत्ता चानुमन्ता च तं[1] न्येव नरके वसेत् [॥ ]यानीह दचानि पुरा. २५ तन[ 1 ]नि दानानि धर्म[ 1 ]र्थयस[ श ]स्कराणि निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत || स्वदत्तां परदत्ता[-]वा य२६ त्नाद्रक्ष नराधिपः' महीं महि[ ही ]मतां ले[ श्रे]ष्ठ दानाच्छ्रेयोनुपालन[ ॥] लिखितमिदं संधिविग्रह[ 1 ]धिकृतरेवेण म[ 1 ]धवसुतेन[ ॥ श्रीवि [वी तराग सु[सू नो[ : स्वहस्तोयं मम २७ श्रीप्रशान्तरागाग स्य[1] 1 आ अनुस्वारनी भूख. २ मांदि भने भेट दानपत्रमा मे धानपना वायन पूरानरेन्द्रैः કરતાં જુદું જ છે, ૩ વિસર્ગની ભૂલ છે, ૪ ઉમેટા દાનપત્રથી જુદું પડે છે. સદ્ધિ આંહી ચાલુ घस्ताक्षरोभा था. ले. १० For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy