SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख पतरूं बीमुं १५ भूमिच्छिद्रन्यायेनाचाटभटमावेश्यमाचन्द्राणिवक्षितिस्थितिसमकालीनं' १६ पुत्रपौत्रान्वयभोग्यं दाशपुरविनिर्गतक्षीरसरग्रामवास्तव्यभरद्वाजसगोत्रवाजिस१७ नेयमाध्यन्दिनसब्रह्मचारिब्रामणसूर्याय बलिचस्वैश्वदेवामिहोत्रपञ्चमहायज्ञादिविक्र१८ योत्सर्पणावं मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धयेद्य वैशाखशुद्धपञ्चदश्याभुद कातिसम्र्गेणा१९ तिसृष्टं यतोस्यास्मद्वेश्यैरन्यैव्वागामिभोगपतिमिः प्रबलपवनप्ररितोदधिजलतरक चञ्चलं२० जीवलोकमभावानुगतानसारान्विभावान्दीर्घकालस्थेयसश्च गुणानाकलय्य सामा न्यभोगभू२१ दानफलेप्सुभिः शशिकररुचिरं यशश्चिराय निदीपुभिस्यमस्मदायोनुमन्तव्यः पाल यितव्यश्चै । २२ यो वाज्ञानतिमिरपटलावृतमतिशच्छिन्यादाच्छिद्यमानकं वानुमोदेत स पञ्चभिर्म हापातकैः संयुक्तः २३ स्यादित्युक्तञ्च भगवता वेदव्यासेन व्यासेन । षष्टिं वर्षसहस्राणि स्वर्गे तिटति भूमिदः । आच्छेत्ता चानुमं२४ न्ता च तान्येव नरके वसेत् ।। वन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः [1] कृष्णाहयो हि जायन्ते भमिदाय हर२५ न्ति ये॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः [ 1 ] यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलं ॥ यानीह ताद १हानपत्र न.२ मा ५.३ स्थितिस था पूरी याय छे.२पायो दशपुर न.२ भाजपाम श६ भूस हवामा माच्या छगन भा वास्तव्य नेम निवासि वि.न. . 1४ अने पतई भरद्वाज थी भई थाय छे. पायो वाजसनेय. ५ नं.२ मा बलीचरु. नं. २ मा ५. १५ वैश्वदे ., ,, होत्रहवनपश्च. ४२.२ मा ५.१६ वृद्धये थी घरी यायछे द्य नथी मने वैशाखपौर्णमास्यामु. ५ ,१७ भोगपति थी पूरी याय छे. पाया प्रेरितो भने तरंग नं. २ नी साथ. , ,, १८ सारान्वीभवा था पूरी थाय छे. ७ नं. २ मा ५. १४ रुचिरं था पूरी याय. , , २० पटला था पूरी याय छे. वानमोदेत मारीश ,, पातकै पांयामा सयुकस्सा छ ४ , ५.२१ त्युक्त था पूरी थाय छ. ,, श्यासेन भने भूमदः छ. ,, २२ आच्छेत्ता था ५३। थाय छे. १० ,यो व (विन्ध्याटवी स्वित्यादि नया राजभिस्म नं.२ ५.२३ यस्य यस्य था याय. पांया यानीह दत्तानि न.२ भा. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy