SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दह २ जो अथवा प्रशान्तरागनां ये दानपत्रो दानपत्र नं. १ अने नं. २ नुं अक्षरान्तर पतकं पहेलं १ ओं स्वस्ति नान्दीपरात्सजलघनपटलनिर्गतरजनिकरकरावनोधितकुमुदधवलयश:२ पातानाम्थगितनभोमण्डलोनेकसमरसंकटप्रमुखागतनिहतशत्रुसामन्तकुलवधूप्रभा३ तसमयरुदितच्छलोनीयमानविमलनिखिशप्रतापो देवद्विजातिगरुचरणकमलप्री४ मोवृष्टवज्रमाणकोटिरुचिरदीधितिविराजितमकुटोद्भासितशिराः दीनानाथातुराभ्यां ५ गतार्थिजनाक्लिष्टपरिपूरितविभवमनोरथोपचीयमानत्रिविष्टपकसहायधर्मसे६ चयः प्रणयपरिकुपितमानिवीजनप्रणामपूर्वमधुरवचनोपपादितप्रसादप्रकाशी9 कृतविदग्धनागरकस्वभावो विमलगुणकिरणपंजराक्षिप्तबहलकलितिमिरनिचर्यः ( समधिगतपञ्चमहाशब्दश्रीदद काली सर्वानेव राजसामन्तभोगिकविषयपतिराष्ट्र२ ग्राममहत्तराधिकारिकादीन्समनुवाण्य बोधयत्यस्तु वो विदितमस्माभिः सङ्गमखेटकविष दानपत्र नं. १ दानपत्र नं. २ १० यान्तर्गतसुवणारपल्लिग्रामे पूर्वसी- यान्तर्गतक्षीरसरग्रामोपरदक्षिणसीने नि । तद्विपयमानेन व्रीहिपिटकवापं क्षेत्र । न्मानेन ब्रीहिदशप्रस्थवापं क्षेत्र ११ [य]स्याबाटनानि पूर्वतः क्षीरसरग्रामसीमासन्धिः उत्तरतः कुक्कुटव व यस्य पूर्वतस्सन्धौ अकोल्लवृक्षः उत्तल्लिकाग्रामसीमासन्धिः रतः शाकवृक्षः १२ अपरतः ब्रह्मदेयक्षेत्रं वटवृक्षो । ११ वटवृक्षश्च ॥ अपरतः खदिरबदतलाइका च । दक्षिणतः सुवर्णा रिब्रिक्षौ । दाक्षिणतः शल्बली । रपल्लिग्रामगामी पन्थाः १३ अटवीपाटकग्राभसन्धिश्च । एवमेत भूतवटश्चेवमेतच्चतुचतुराघाटनविशुद्ध क्षेत्रं सोद्रङ्ग १२ राधाटनविशुद्धं सशीबरं सोद्रङ्ग१४ सोपरिकरं सव्वादानसंग्राह्यं सर्वदित्यविष्टिप्रातिभेदिकापरिहीणं" बृह ૧ છે. હૃશ તરફથી મળેલ શાહિની છાપ ઉપરથી. ૨ (ચડપે દર્શાવેલ છે. તે દાનપત્ર નં. ૨ માં पति : वी 'स्थगि ५१ ५५ - २ मा सबट . ४ दानपत्र न २ मा पनि २ ने त 'छली यां या५ छे. , मणिका(का)या था . न. मुकुटो पाया. ४ पूरित या पूरी थाय छे. ५ 'मानिनी ' या पुयाय छ. न अंत 'विमल' थी यार छ. न. २ भां' पञ्चरा'छ. . ७ ने। मत 'कुशली' था याय छे. १. दानपत्र नं. २ मा ‘राधिकाधिकादी'-. २ मा तिनो मत समनुदर्शयत्यस्तु ' या याय. ।। पांया ग्रामेपरदक्षिणसीनि. १२ मा अन्डविराम विक्ष विला . १७पाया वटवक्ष: १४ पाया वृक्षो. 11 वांया पन्थाः १६ पाया शल्मलौ. 1७ नपत्र न. भा ५.१२ विष्टिप्राथा पूरीयाय छे. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy