SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख ३ टकेऽस्यां संवत्सरमासपक्षपूविकायां तिथौ स्नात्वा चराचरगुरुं भगवंतं भवानीप तिमभ्यर्च्य संसा४ रासारतां विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलिज्य ऐहिकाड [ मुष्मि ]+ ५ कं च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोभिवृद्धये नताउलोग्रामः स्वसीमाप [यन्तः स-] ६ वृक्षमालाकुलकाष्टतृणोदकोपेतसहिरण्यभागभोगसदंडादशारापधः सब दानी ॥ ७ समेतो नवनिधानसहित पृर्वप्रदत्तदवदायब्रह्मदायवर्जमंडल्या श्रीमलेश्वरदेवा८ य नित्यपूजार्थं तथा मठस्य मेत्यतपोधनानां भाजनाथं च स्यानपानः वदगर्भसंशः शास माभिः पदनः ॥ पामस्यास्य आघाटा यथा पुनस्यां आकरा ---- ___ अवया --- --- - १० ग्रामयोः सीमायाँ सीमा । दक्षिणम्या अश्याणिजन्यांनि ग्रामया सीमापा सीमा । पश्चिमा११ यां वडसर तलपदभूमिमामायो सीमा । उत्तरश्च ऑकुरालग्रामसामासलमवहसर [सी]मा१२ [यां ] सीमा । एवमर्माभिराघाटेरुपलाक्षतं ग्राममेनमवगम्य तनिवासिभिर्जनप दैर्यथादी१३ यमानदानीभोगप्रभृतिकं सदाज्ञानव णविधय भूत्वा अमुष्म भट्टारकाग समुप [ने]त२४ [व्यं ] सामान्यं चैतत् पुण्यफलं मत्वा असमवशरन्यपि भाविभाभिरस्मत्य __ दत्त देवदा] १५ योऽयम नुमंतव्यः । पालनीयश्च । उक्त च भगवता व्यासन । प्रष्ठिवर्षसह - श्राणि स्वर्गे तिष्ठति [ भूमिदः । १६ आछेत्ता चानुमंता च तान्येव नरकं व्रजेत् ।१ अस्मद्वंशज १७ करभनोऽस्मि मम दत्तं न लापयेत् । २ लिखितमिदं शासनं कायस्छान्वयप्रसूत ठ० सा१८ [ति ]कुमारसुत आक्षपटलिः सोमसीहेन । दृतकोऽत्र महासांधि ठ० श्रीबहु देव इति श्रीमद्भीमदेवस्य + ५.४ पन्या मालय न का भोग डा .१ पांच महिनावजे ५. ८ वांया नित्यंत पतः. ५. । वाया षष्टिः सहना । जिति.. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy