SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नं. ११ ભીમદેવ ૨ જાનું દાનપત્ર* વિક્રમ સંવત ૧૨૮૩ કાતક સુદિ ૫ ગુરૂવાર अक्षरान्तर पतरूं पहेलु १ । । स्वस्ति राजावलीपृर्ववत्समस्तराजावलीसमलंकृतमहाराजाधिराजपरमे २ श्वरपरमभट्टारकचालक्यकुलकमलिनीविकासने कमातडश्री मूलराज३ देवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टार[क ]श्रीचामुंड[ राज ]५ [ देव पादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीवल्लभ[ राज ]५ [देव पादानुध्यातमहाराजा[ घि ]रज [पर ]मे[ श्वर ]परमभट्टार कश्रीदुर्लभरा[ ]. ६ [दे ]वपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीमद्भी[ मदेव ]७ पादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकत्रैलोक्यमल्लनीकर्ण८ देवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजअवन्तीनाथवर्वरक ९ जिष्णुमिद्धचक्रवर्तिश्रीमजयसिंहदेवपादानुध्यातमहाराजाधिराजप[ में ] १० श्वरपरमभट्टारकपरममाहेश्वरश्रीमत्कुमारपालदेवपादानुध्यातमहारा११ जाधिराज[ पर मेश्वरपरमभट्टारकहेलाकरदीकृतसपादलक्षक्ष्मापाल१२ श्रीअजयदेवपादानुध्यातपरमेश्वरपरमभट्टारकम्लेछतमोनिचयच्छन्न[ मही ]१३ वलयप्रद्योतनबालार्कमहाराजाधिराजश्रीमूलराजदेवपादानुध्यातमहाराजा१४ धिराजपरमेश्वरपरमभट्टारक अभिनवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदे१५ वः स्वभुज्यमानचालीसापथकांतर्वर्तिनः समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तानि । १६ युक्ताधिकारिणो जनपदां [श्च बोधये] त्यस्तु वः संविदितं यथा । श्रीमद्विक्रमादि पतरूं, बाजु १ [ त्यो ]त्पादितसंवत्सरशतेषु द्वादशसु त्रि[ अशीति उत्तरेषु लौकि[ कका र्तिकपूर्णिमायां गुरुवा२ रेऽत्रांकतोऽपि संवत् १२८३ वर्ष लौकि० कार्तिक शुदि १५ गुराव[ येह ] श्रीमदणहिलपा परत मागु . देवनागरी .... स्थिति सुरक्षित. या या . . महा . 1.५ पाथा स्तमि. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy