SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ गुजरातना ऐतिहासिक लेख पतरूं त्रीजु ५७ क्रतूपकरणार्थ' मित्रावरुणाध्वर्युहोतृब्राह्मणाच्छंसियावस्तुदमीत्प्रभृतीनामृत्विजा वस्त्रालंकारसत्कारदानदक्षिणा५८ दिनिमित्तं संत्रप्रपाप्रश्रयवृषोत्सर्गवापीकूपतडारामदेवालयादिकरणोपकरणार्थश्च ॥ यस्य च ग्रामस्याघाटाः । ५९ पूर्वतः काविकामहास्थानसीमान्तो दक्षिणतः सामगं नाम ग्रामःपश्चिमतः सीहु . कयामः । उत्तरतोप्यस्यैव कावि६० कामिधानस्य स्थानस्य सम्बन्धी तलसीमान्तः ॥ एवममुं चतुराघाटविशुद्ध केवञ्जनामानं ग्राम नागमार्य्यस्य कृषतः क६१ पयतो वा भुञ्जतो भोजयतो वा न केनचियाघातः कर्तव्यः ।। सामान्योयन्धर्मसे तुर्नृपाणां काले काले पालनीयो भव.. ६२ द्भिः । सर्बोनेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ॥ [ ३२ ] आगामिभूमिपतिभिः परिरक्ष्य एष धर्म प्रति ६३ प्रतिनिविष्टतमैस्तथान्यैः । लक्ष्म्यास्तडित्तुलितवुद्रुदचञ्चलायो दानं फलं परयशः प्रतिपालनं च ॥ [३३] बहुभिव्वर्स६४ धा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिमस्तस्य तस्य यदों फलम् ॥ [३४] तथा चोक्तं वेदव्यासेन ॥ ष६५ ष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः । आच्छेत्ता सानुमन्ता च तान्येव नरके वसेदिति" ॥ [३५ ] स्वदत्तां प६६ रदत्तां वा यो हरेत वसुन्धराम् । अपि वर्षसहस्राणि विष्ठायां जायते कृमिः ॥ [३६] गंगाधरायंतनये६७ न कृतधिया नागवर्मण । लिखितम् । शासनमिदं प्रशस्तं श्रीमद्गोविन्दराजस्य ॥ [६७ ] मङ्गलं महाश्रीः ॥ वाया मैत्रावरुणा भने ब्राह्मणा २ पायो प्रतिश्रय अने तडागाराम 3 बाय: सम्बन्धी ४ शालिनी ૫ ઇદ વસંતતિલકા ૬ વાંચે યુદ્ગ છંદ અનુષ્યપ અને પછીના બે લોકો પણ તેજ. ૮ વાંચો વહુ पाया तदा १० बाय चानु ११ वाया वमेत् ॥ इति. १२ ७४ आर्या १३ मांदियनी माति છે, જેને માટે જુઓ મૂળ પતરું. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy