SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोविन्द ४ थानां खंभातनां ताम्रपत्रो १४ समुद्रः ॥ [१०] तर्दनु जगत्तुङ्गोजनि परिहृतनिज सकलमण्डलाभोगाः । गतयौवनवनिताजन[ कु ]चसदृशा यस्य वैरिनृपाः ॥ [ ११ ] १५ तस्माच्चामोघवर्षो भवदतुलवेलो येन कोपादपूर्व्वश्चालुक्याभ्युषखाद्यैर्जनितरतियमः प्रीणितो विङ्गवल्यम् । वैरिंचा १६ डोदरान्तर्व्वहिरुपरितले यन्न लव्धावकाशं तोयव्याजाद्विशुद्धं यश इव निहितं तज्जगत्तुङ्घ सिन्धौ ॥ [१२] तस्मादकालवर्षो नृपति १७ रभुद्यत्पराक्रमत्रस्तैः सद्यः समण्डलायं खेटकमहितैः परित्यक्तम् ॥ [ १३ [ संह स्रार्जुनवंशस्य भूषणं कोक्कलात्मजा । तस्याभ १८ वन्महादेवी जगत्तुङ्गस्ततेोजनि [१४] गंम्भीराद्रत्ननिधेर्भूभृत्प्रतिपक्षरक्षणक्षमतः । कोक्कलसुतरणविग्रहजलधेर्लक्ष्मीः स. १९ मुत्पन्ना ॥ [ ११ ] सो जाया जायता जातशत्रोस्तस्य महीभृतः भीमसेनार्जुनो पात्तयशोभूषणशालिनः ॥ १६ ] तंत्रे जगत्तुङ्गोदय २० [ र ]णीधरतः प्रतापकलितात्मा । लक्ष्म्यानन्दन उदितोजनि विजयी राजमार्चण्डः ॥ [ १७ ] स्थितिचलितसकल भूभृत्पक्षच्छेदाभिमुक्त २१ भुजवज्रः । अनिमिषदर्शनयोग्यो यः सत्यमिहेन्द्रराज इति । [ १ ] यमाद्यद्विपदन्तघातविषमं कालप्रियप्राङ्गणं तीणी पतरुं बीजुं प्रथम बाजु २२ यत्तुरगैरगाघयमुना सिन्धुप्रतिस्पर्द्धिनी । येनेदं हि महोदयारिनगरं निर्मूलमुन्मूलितं नाम्नाद्यापि जनैः कुशस्थ २३ लमिति ख्यातिं परां नीयते ॥ [ १९ ] यस्तस्मिदशकण्ठदर्पदलने श्रीहैहयानां कुले कोक्कलः प्रतिपादितोस्य च गुणज्ये २४ ष्ठोर्जुनोभूत्सुतः । तत्पुत्रोम्मणदेव इत्यतिवलस्तस्माद्विजाम्वाभवत्पद्येवाम्बुनिघेरुमेवं' हिमवन्नाम्नः क्षमाभृत्य २५ भोः ॥ [ २० ] 'श्रीन्द्रनरेन्द्रात्तस्यां सूनुरभुद्धपतिन्विजा म्वायाम् गोविन्दराजनामा कामाधिकरूपसौन्दर्य्यः ॥ [ २९ ] सामर्थ्ये सति २६ निन्दिता प्रविहिता नैवाग्रजे क्रूरता वैन्धुरस्त्रीगमनादिभिः कुचरितैरावज्जितं नायशः शौचाशौचपराङ्मुखं न च भि २७ या पैशाच्यमङ्गीकृतं त्यागेनासमसाहसैश्चभुवने यः साहसाङ्कोभवत् ॥ [ २२ ] सुवर्णवर्षः प्रभूतवर्षोपि कनकधा For Private And Personal Use Only १४१ वलयाम् हि वां तले ७ व १६ आयो २७६ रा वांबलो ४ ૧ ૮ છં આર્યા. હું છંદ અનુષ્ટુપ્ ૧૦ છંદ આર્યા ૧૧ છંદ્ર અનુષ્ટુપ્ ૧૨ છં આ તથા પછીના કાકના આ ૧૩ છંદ શાર્દૂલવિક્રીડિત; પછીના લેાકના છંદ પણ તે જ. यन्मायद्विप १५ तिबल १६ पांचो जाम्बा; वाम्बुनिधे ૧૯ છંદ શા લવિક્રીડિત ૨૦ વાંચા વન્તુ ૨૧ છંદ આર્યા. આ ટેંક સાંગલીનાં પતરાંમાં નથી. १७६ भार्या १८वां जाम्बा १४ ले. ५०
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy