SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ओं स्वस्ति से वो व्याद्वेधसा धाम यन्नाभिकमल कृतम् । हरश्च यस्य कान्तेन्दुक लया कमलङ्कृतम् ॥ (१) जयन्ति ब्रह्मणः सर्गनि२ प्पत्तिमुदितात्मनः । सरस्वतीकृतानन्दा मधुराः सामगीतयः ॥ (२) सन्द्रिः श्रीस्तनभारभूरिमकरीकाश्मीरसम्मिश्रितैः ३ प्रोन्मज्जद्गजराजगैरिकरजः पुञ्जद्रवैः यिञ्जरोंः। क्षीराब्धेः क्षुभितस्य मन्दरगि रिब्यावर्तनाद्गताः कल्लोला जन४ यन्ति यस्य पुलकम्पायात्स वः केशवः ॥ (३) शम्भार्यानि शिरः स्थितस्य फणिनाम्पत्युः फणानां दश द्योतन्ते परिताः ५ शतानि समणिज्योतींषि जूटाटवीम् । एनस्तान्युपरिस्रवत्सुरसरित्सितेन्दुकन्दोल्लस___ ज्योत्स्नाकल्पलतालवालव६ लयश्रीभाञ्जिभञ्जन्तु वः ॥ [ 9 ] ताराचक्राञ्जषण्डावृतगगनसरः पद्मिनीराजहंसा त्रैलाक्यकाधिपत्यस्थितमदनमहारी७ जशुभ्रातपत्रात् । लावण्यक्षीरसिन्धाधुतिरजतगिरेदिग्वधूदन्तपत्राद्वंशः मोमादयं ___ यस्त्रिभुवनकमलावाससौधादुप्रेसः ॥ [५] ८ तस्माच्छ्यिः कुलगृहं भवनं महिम्नः क्रीडास्पदस्थितिमहर्द्धिगभीरतानाम् । आप न्नसत्वपरिपालनलब्धकीर्तिवंशे वर्भूव भु९ वि सिन्धुनिभो यदूनाम् ॥ [६] परिणतपरमण्डलः कलावान्प्रविततवलयशोंशु पूरितार्शः । शशधर इव दन्तिदुर्गराजो यदु१० कुलविमलवियत्ययोदियाय ॥ [७] तस्यायं नृपतेः पितृव्य उदयी श्रीवीरसिंहा सनं मेरोः शृङ्गमिवाधिरुह्य ११ रविवच्छीकृष्णराजस्ततः । ध्वस्तोद्रिक्तचलुक्यवंशतिमिरः पृथ्वीभृतां मस्तके न्यस्तापिः सकलं जगत्प्रवितसैस्ते. १२ जोभिराक्रान्तवान् ॥ [९] तस्माद्गाविद्गराजाभूदिन्दुविग्वशिलावले । यस्या रिप्लोषधूम्रोङ्कः प्रशस्तिरिव लक्ष्यते ।। [६] १३ तस्याभवद्भुवनपालनवीरवुद्धिरुद्धृत [ श ] त्रुकुलसन्ततिरिद्धतेजीः । __राजानुजो निरुपमापरनामधेयो यन्मुद्रयाम्वुधिरपि प्रथितः ૧ ચિહ્ન રૂપે દર્શાવેલ છે. અંત લેક (અનુપ )અને પછીના શ્લોકને પણ તે જ. આ લોક समग मां राष्टटना बानपत्रमा आवछे परंतु सांगली पतरामा भातुभ ५७ता नी. 3 पाया ब्रह्मणः ૪ મા તથા પછીના કને શાર્દૂલવિક્રીડિત- આ બને કે સાંગલીનાં પતરાંઓમાં નથી. ५ पायो पिञ्जरा ६ वयो क्षीराब्धेः ७ सय, पाया चक्राब्ज ८ पायो त्रैलोक्य ८ पायो दुपेतः १०४ વસંતતિલકા, ૧૧ વાંચા ઢ ૧૨ વાંચે રમૂવ ૧૩ ઇદને માટે જુઓ પ્રસ્તાવના ૧૮ વાંચા ચઢ ૧૫ દદ શાર્દૂલવિક્રીડિત. ૧૬ વાંચે તાબ્રિ ૧૭ છંદ અનુષ્ય ૧૮ વાંચે વિશ્વવિદ્યાત ૧૯ કંદ વસંતતિલકા २८ पांया वृद्धि २१ वाया याम्बधि. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy