SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दह २ जानां कावीनां ताम्रपत्रो १५ रुजनसपय्येयेति[]*तस्य सूष्ण[नु]: प्रतप्तरुचिर कनकाव दातः कल्पतरुरिव [ विरतमभिक [ रु ]चित- फलप्रदः सततमृतुगणस्येव १६ वसन्तसमयो वसन्तसमयस्य[]व प्रविक [[ ]सितानीवडेंचू ततरुवनाभोगः सरसइव कमलानिवहः कमलनिवहस्येव १७ प्रबोधो महाविषधरस्येव मणिर्म्मणेरिव स्वच्छतारभावो महोदधेरिवामृतकलशोमृतकलशस्येवामरणदायित्व ९८ प्रभावः करिणः इव मदः प्रमदाजनस्येव विलासो विभवस्येव सत्पात्रविनियोगो धर्मस्येव ऋतुः क्रतोरिव स्वद १९ क्षिणाकाल: प्रेम्णा इव सद्भावः शशिना इवामलकलासनूहो नियतमलङ्कारभूतः सकलनिशाकर [ 1 ]भिरु [ रू ] २० वदनः शक्को वदान्यः प्रबलरिपुत्रलानी कसमरसमवाप्तर्विजयश्रीः श्री वीतरागापरनामा श्रीजयभटः [ 1 ] कलि २१ प्रतिपक्षभयाच्चरणार्थिन इव यम | | | श्रिता: सविनया गुणाः । । ] स्फुरितविमलकीर्त्ति सोदामणि न ना येन सकलजीवलो[ का ] २२ नन्दकारिणा कालवलाह के नेवावन्ध्ये [ न्ध्य ] फलं गर्जता प्रणयिनामपनीतास्तृष्णासंतापदोषाः[ । ]यश्च शूरोपि[ सतत ] २३ मयशोभि [ भी ] रुरपगततृष्णो ष्णो ]पि गुणार्जनाविच्छिन्नतर्षः सर्वप्रदानशोपि परयुवतिहृदयदानपर [ 1 ]ङ्मुखः प[ दुरपिपर ] २४ परिवादाभिधानजडघीः [ । यस्य च न विरोधि रूपं शीलस्य यौवनं सद्वृतस्य विभवः प्रदानस्य तृ[त्रि ] वलेवा प[ रस्परापीडन ! २९ स्य प्रभुत्वं क्ष[]न्तेः कलिकालो गुणानामिति ॥ ]तस्य सूनुः सजलघनपटकनिर्गतरजानिकरकरावबोधित क्[ उमुदघवल ] २६ यशः प्रतानास्थगितनभोमण्डलोने कसमरसङ्कटप्रमुखागता नहतशत्रु सामन्तकुळवधू [ ][ भातसम ] २७ यरुदितच्छलोद्गीयमानविमलनिस्त्रिंशप्रताप देवद्विजातिगुरुचरण न [ क ]मलप्रणामो [ पृष्टवज्र ] २८ मणिकोटिरुचिरदीधितिविराजित मुकुटोद्भासितशिरा दीनानाथातुराभ्यागतास्थि जनाक्लिष[ ट् ]अ[ परिपूरि ] २९ तविभवमनोरथोपचीयमान त्रिविष्टपैकसहायधर्म्मस [ चयः ]प्रणयपरि [ कुपित ] २० मानिनीजनप्रणामपूर्वमधुरवचनोपपादितप्रसादप्रकाशीकृत विदग्धनागरक ૧ અહિં ’ડ ’નું રૂપ પુર્વે નહીં મળેલુ એવું છે. નં. ૧૧૦માં તે ઉપલબ્ધ નથી. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy