SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरालना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलं. १ ॐ स्वस्ति नान्दीपुरीतो [1]विविध विमलगुणरत्नसंपा[प]दुद्भासितसकलदि स्मुखे परित्राताश[-]षसपक्ष[ मह ]महीभृति २ सततमविलचितावधौ स्थैर्यगा[ - ]भि[ भी य॑ लावण्यवति महासत्वतयात्[F] दुरवगाहे गुर्जरनृपति दशमह[]दधा[ धौ ]श्रीसहजन्माकृ३ ष्णहृदयाहितास्पदः कौस्तुभमणिरिव विमलयशोदीधितिनिकरविनिहतकलिति मिरनिचयः सत्पक्षो वैनतेयइवाकृष्टशत्रु४ नागकुलसंततिरुत्पत्तित एव दिनकरचरणकमलप्रणामापजीवाशेषदुरित निवहः सामन्तदद्दः । प्रतिदिनमपेतशङ्कं येन५ स्थितमचलगुणनिकरकेसरिविराजितवपुषा विनिहतारिगजकुम्भविगलितमुक्ता फलो[ल ]च्छलपणी[ की पूर्ण विमलयशोवितानेन रूपानु६ रूपं सत्त्वमुद्वहताकेसरिकिशोरकेणेवोपरि क्षितिभृतां ।यंचा तिमलिनकलियुगति मिरचन्द्रमसमनुदिवसमन्य[ न्यस्पर्द्धया वा७ ययुः कलासमूहादयो गुणा विक्रमानीतमदविलासालसगतयोरातिगजघटाः प्रम दाश्च[ 1 ]यस्यचाविरतदान८ प्रवाहप्रीणितार्थिमधुकरकुलस्य रुचिरकीर्तिवशासहायम्य सततमस्खलितपदं प्रस. रतः सद्वंशाहितशोभागौरवस्य ९ भद्रमतंगजस्यवे करबाट विनिहतक्षितिभूदुन्नततनूरुहस्यरेवानिर्झरसलिलप्रपात मधुरनिनदस्य भगद्भ१० वाः समुन्नतपयोधराहितचियो दयिता इव मुदे विन्ध्यनगोपत्यका। यश्चोपमीयते शशिनि सौम्यत्ववैमल्यशोभाकला११ भिन्न कलङ्केन श्रीनिकेतशोभासमुदयाधः कृतकुलकण्टकतया कमलाकरे न पर जन्मवयासत्वोत्साहविक्रमैमृगाधिरा१२ जेन क्रू[ क्रू ]राशयतया लावण्णास्थैर्य ग[1] भीर्य्यस्थित्यनुपालनतयामहोदधो [धौ ]नव्यालाश्रयतया सत्कटकसमुन्नताविद्याधरावा. १३ सतया हिम मा चले न खष[शे परिवारतया । यस्य च सद्भा[ भोग; शे पोरगस्येव विमलकिरणमणिशताविष्कृतगौरवः सकलजगत्साधार१४ णो[। यस्य प्रकाश्यते सत्कलं शीलेन प्रभुत्वमाज्ञया शस्त्रमराति प्रणिपातेन कोपो निग्रहेण प्रसादः प्रदानैर्धम्मा देवद्विजांतिगु म. ११० पति १३ मा ५१ वष वायन . प्रा. डॉसनना स्यनाथा सुधारेलुयन में सीधु. २ भाडि भने पति २७ मा द्विज' मा 'आ'नाबाट जना ना ली. साये અર્વ રીતે જોડે છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy