SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११९ कपडवंजन कृष्ण २ जानुं दानपत्र ४५ च तान्येव नरके वसेत् । विन्ध्याटवीष्वतोयास शुष्क(:) कोटरवासिनः [1] ___महाहयो हि जाय४६ न्ते भूमिदानं हरति ये । स्वदत्तां परदत्तां वा यत्नाद्रक्ष नराधिप(:) [1] महीं ___ महीभृतां श्रेष्ठ दा४७ नातु श्रेयोनुपालनं । यानिह दत्तानि पुरा नरेन्द्रैः दानानि धर्थियशस्क राणि । निर्मा१८ ल्यवन्तः प्रतिमानि तानि को नाम साधुः पुनराददीत( :) । साने ___ भाविन पार्थिवेन्दात् भू४९ यो भयो याचते रामभद्रः [ । ] सामान्योयं धर्मसेतुर्नृपाणां काले काले पाल नीयो भव२० द्भिः । वहुभिर्वसुधा भूक्ता राजमिः सगरादिभिः । [। ] यस्य यस्य यदा भूमिः पतरूं त्रीजें ५१ तस्य तस्य तदा फलं । इति कमलदलाम्बु(:) वि५२ न्दुलोला श्रियमवलोक्य मनुष्यजीवितञ्च । सकलगिद. ५३ ससाश्वतं [ च ]वुद्वा न हि मनुजैः परकीर्तये विलोप्याः । स्वदतां परद___ ताम्बा यो हरे५४ त वसुन्धरां [ 1 ] स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते । भूमिं यः प्रति गृह्णाति" य५५ श्च भूमि प्रयच्छति । उभौ तौ पुण्यकाणी नियतौ स्वर्गगामिनौ । अमे. रपत्यं प्र- रिचत्र ५६ थमं सुवर्ण , श्री." सोमसुताश्च गावः । लोकत्रय तेन भवेतु दत्तं यः __ कांचनं पर ५७ गां च मही" च दद्यात् । वहि" वह्निसुतं चाम्वु पचपृता प्रजायत । दत्वा सर्वरसां चैधैं ५८ न मयों जायते पुनः । सबैपामेव दानानां एकजम्मानुगं फलं । हाटके क्षितिगौ५९ रीणां सप्तजन्मानुगं फलं । स्वहस्तोयं श्रीमदक्कुकस्य श्रीधवलप्पसू६० नोः । शकसंवत् ८३२ वैशाखशुद्ध पौर्णमास्यां महावैशाख्यां पुर्व६१ देवब्रह्मदायों दत्तः [1] लिखितमिदं शासनं कुलपुत्रकेणाम्मैय. ६.२ केन नेमादित्यसुतेनेति । यदत्रोनाक्षरमधिकाक्षरम्वा तत्सर्वं प्रमा६३ णमिति व्यासतुल्योपि मुह्यति ।। स्वहस्तोयं श्रीचन्द्रगुप्तस्य ।। १ नात् २ यानीह 3 ल्यवान्तप्रति ४ सर्वानेत्र ५ वेन्द्रान् । लोलां ७ मशाश्वतं ८ बुद्धा कीर्तयो १० गढ़ाति ११ ष्णवी. १२ लोकत्रयं १3 भवेत्तु १४ महीं १५ पञ्चकत्वः १९ वहि १.५ चैव १८ सर्वेषामेव १८ हाटक For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy