SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख ३० शत्रुन् (।) समधे' यशसा कृलमलंकृतं । [ १६ ] श्रीमद्वल्लभराज्ञः श्रीहर्षपुरोप३१ [ ल ]क्षितामामात । मुंजत्य कालवर्षः अर्द्धाष्टशतोपसंख्यातात् । [ २० ] सर्वानागामि३२ भद्रनृपतिमहासामन्तामात्यवलाधिकृतविषइकमहत्तरात् (।) समनुवोध३३ यत्यस्तु वः संविदितं यथा श्रीखेटकहर्षपुरकासमूहएतत् ( 1 ) अर्द्धाष्टम३४ यं समधिगतपंचमहाशद्वमहासामन्तप्रचण्डदण्डनायकश्रीचन्द्रगु३५ ते (।) मया श्रीहर्षपुरा ष्टमशतान्त[ : ] पाति[ क र्पटवाणिज्यचतुर(।)शीति पतरूं बीजं 'बी. ३६ काप्रतिवद्धरूरिद्धादशकान्त : ] पातिव्याघ्रासग्रामः सवृक्षमालाकुल: सदण्ड दशाप३७ राधः ससीमा पर्यन्त[ : ] सकाष्ठतृणकूपतडागोपेतः सभोगभाग[ : ] सहिरण्यः चतुराधाटनो३८ पलक्षितः घाणकं पलसमेतः ( समभिलिख्यते ) । आघाटन्नौनि अभिलिख्यन्ते । पूर्वतः पंथो. ३९ डाग्रामो वित्खावल्लीच । दक्षिणतः केरडवल्लीग्रामो ( । अ )रलुवकग्रामश्च । पश्चिमत[:] नावा श्वे.. ५ गुण' ४० लिका अपूवल्लोच । उत्तरतः अम्बाउञ्चग्रामः [। नातः वल्लूरिका४१ ग्रामः भट्टवास्तव्यवाजिमध्यन्दिनभरद्वाजसगोत्रसब्रह्मचारी ब्राह्मणव्रह्मभट्टे कव्व ४२ सुताय (।) सात्वोदकातिसर्ग" वलिचरुकवैश्वदेवार्थ" प्रतिग्रहेण प्रतिपा दितः । ] तदर्थम४३ स्मैप्रदत्तधर्मदाय[ : ] सङ्घरवों गाभिभोक्तृभिः अस्मयुपरोधात्पालनीयो( अ ). नुमन्तव्य४४ श्च [ 1 ] उक्तं न ( 1 ) रिषि व्यासेन । पष्टिवर्षसहस्राणि स्वर्गे तिष्टति" भूमिदः [। ] आच्छेत्ता चानुमती 1 समरे २ कुल 3 राजः ४ तान ग्रामान ५ भुनचय । ख्यतान् ७ वांया विषयिकमहत्तरान् ८ वाग अर्धाष्टमशतमध्ये ५ वाया घासक १० पाया आघाटनानि ११ वाया वास्तव्यभरद्वाजसगोत्रवाजिमाध्यंदिनस ब्रह्मचारि १२ वाया भाय 13 पाया स्नात्वोदकातिसर्गेण 1४ देवार्थ १५ स्मात्प 1: वाया सर्व ग्वा १७ये। ण्टकाप्मदनुप १८ वन्य ऋषि १८ वय तिप्रति २. पायो चानुमन्ता For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy