SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०२ www.kobatirth.org गुजरातना ऐतिहासिक लेख ११ रुडमुद्रयाँ || [ ५० ] राजन्द्रास्ते ' वन्दनीस्तु पूर्वे ' येषान्धर्म्मा—पलानीयोस्मदाँदैः [। ] ध्वस्ता दुष्टा वर्त्तमानास्सध प्रात्य ये ते भविर्नः “पांर्थिवेन्द्राः [ ॥ ११] भुक्तं कै ५६ शिचक्रमेणापरेभ्यो' "दत्तं चान्यैस्त्यक्तमेवापरैर्यत् [ 1 ] कैस्थानित्ये तत्र राज्ये महद्भिः कीय धर्म्मः केवलं पालनीयं ॥[ ५२ ] तेनेदमनिलविद्युचञ्चलमवलो१७ क्य जीवितमसारं । (1) क्षितिदानपरमपुण्यं प्रवर्त्तितो ब्रह्मदायोयं । [ ५३ ] स च परमभट्टारक महाराजाधिराजपरमेश्वरश्रीजगतुंगदेवपादानुध्यातपरै५८ मभट्टारक महाराजाधिराजपरमेश्वर श्री पृथ्वीवल्लभ श्रीमदमोघवर्षश्रीवल्लभ नरेन्द्रदेवः कुशली सर्व्वानेव यथासम्वन्ध्यमानकान्राष्ट्रपतिविषयपति ५९ ग्रामकूटयुक्तकनियुक्ताधिकारिकमहतरौंदी समादिशत्यस्तु ( | ) वस्संविदितं यथा मान्यखेटराजधान्यातस्थितेन मया मातापित्रोरात्मन ( क ) चैहिकामु ६० त्रिकपुण्ययशोभिवृद्धये ॥ + ॥ करहडविनिर्गतभरद्वामाग्निवेश्यानां आंगिरसपारुहस्पत्यांनीं भारद्वानाजेसंब्रह्मचारिणे साविकवारक ६१ मइतपौत्रीय | गोलस डगमिपुत्राय । नरसिघदीक्षित: । पुनरपि तस्मै विषयविनिर्गता । तस्मै गोत्रेच भट्टपौत्राय । गोविदभट्ट ६२ पुत्राय । रच्छादित्यक्रम इतैः । तस्मिं देषे । वड्डुमुखसब्रह्मचारिणे वावडिंगहियसहा सपौत्राय । विष्णुभट्ट (1) पुत्राय । तिविक्रम ६३ षडंगमि: । पुनरपि तस्मिं देषे" वच्छगोत्रसब्रह्मचारिणे । हरिभद्रपौत्राय । गोवादित्यभट्टपुत्राय । केसवगहियसाहासः । पतरूं त्रीजुं Acharya Shri Kailassagarsuri Gyanmandir ६४ चतुकः नां वचसखानीं । पवं चतुकः ब्राह्मणानां ग्रामो दत्तः संजाणसमीपवर्त्तिनः चतुर्विंशतिग्राममध्ये | रुरिवल्लिकानामग्रामः तस्य चाघाट १ अनुष्टुप् २ पायो राजेन्द्रा व चन्वनीया ४ वां येषां धर्मपालनी ६ पायें। दायैः ७ वा स्वधम्मैव भाविव पार्थि १० मा ने छीना मुक्त १२ कि १३ पायो कास्था १४ वा राज्ये १५ वयो की विद्युचञ्चल १८ वां ब्रह्म १८७६ खार्या २० । जगनुंग २१ वा २३ वांया धान्यवस्थितेन २४ व भरद्वाजा निवेश्यांगिरस बार्हस्पत्यान २५ वां ने छह शाचिनी ११ वां १६ पांच नीयः १७ वांया सम्बध्य २२ यो महत्तरादीन् द्वाजगोत्रमा २६ वांगे कमवित् २७ वां षडंगवित् २८ वां नरसिंहदीक्षिताय २८ वां तद्विषय ३० दांयेो विनिर्गताय 31 पांशी तस्मिन् ३२ वां क्रमविंद 33 यतीन्मन्देशे ३४ वां ब्रह्म ३५ वां त्रि ३६ पांगविदे ३७ वा तस्मि न्देशे ३८ पथि वत्स ने ब्रह्म उपाय केशव भने साहासाय ४२ वा एवंतुकस्यत्रा ४३ पायो वर्तिचतुर्विंशति. ४० पकानां ४१ व बहूवचा For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy