SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमाधवर्ष १ लानां संजाननां ताम्रपत्री १०१ बीजुं पतरूं-बीजी बाजु. ४४ स्मन्भोक्तरि' सन्निपातविवशे सपि नश्यन्ति ते ॥ [ ४२ दोषानौषधवद्वनान निलवत्शुष्कन्धनान्यग्निवत् ध्वान्तं भानुवदात्मपूर्वज४५ समाम्नायागतान्द्रोहकाने [1] संतापान्विनिहत्य यः कलिमलं धाब्यादिसम्प्रान्ततः (।) की| चन्द्रिक एवं चन्धवलच्छद्रत्रश्रिया ४६ भ्राजितः ॥ [ ४३ ] यण्डाभिहतोत्तरोरिव फलं मुक्ताफलं मण्डलात् (।) यातं शूकरयूथवद्गहनतस्तन्मन्दिरं हास्तिकं । यत्कोपोग्र. ४७ दवाग्निदग्धतनवः प्राप्ता बिभूति पने (1) तत्पादोपनतप्रसादतनवः प्राप्तो" _ विभूतिम्परं ॥ [ ४४ ] यस्याज्ञां परचक्रि'२ स्रजमिवाजलं शि. ४८ रोभिवहन्त्यादिद्गन्तिघटावलीमुखपटः कीर्चिप्रतानस्सतैः । ( 1 ) यत्रस्थै स्वकरप्र तापमाहिमा कस्यापि दूरस्थितः (।)तेजक्रान्तसमस्तभूमँदि४९ न एवासौ न कस्योपरि ॥ [ ४५ ] येद्वारे परमण्डलाधिपतयो दौवारिकैारिकै. रास्थानावसरं प्रतीक्ष्य वहिरप्यध्यासिता यासिता । गाणिक्यं वरत्नमौ" ५० क्तिकचितं तद्धास्तिकं हास्तिकं (1) नादास्याम यदीति" यत्र निजकं पश्यन्ति नश्यन्ति च ॥ [ ४६ ] सर्प पातुमसो देदो निजतनुं जीमूतकेतोस्सुतः (।) श्येनायाथ शिविः क५१ पोतपरिरक्षार्थ दधीचोथिने । तेप्येकैकमतर्पयन्किलमहालक्ष्म्यै स्वावामांगुलिं लोकोपद्रवशान्तये स्म दिशति श्रीवीरनारायणः ॥ [४७ ] हत्वा भ्रातर५२ व राज्या रद्देवीं च दीनस्ततो लक्षं कोटिमलेखयकिलं कलौ दाता स गुप्ता न्वयः [' । येनात्याजि त स्वराज्यमसकृद्वाशोथंकैः का कथा (।) ही५३ पस्योन्नाराष्ट्राकूढतिलेको दातेति कीावपि ॥ [ ४८ ] स्वभुजभुजसनिस्त्रिं शोगदंष्ट्राग्रदष्टप्रवल( वल )रिपुसमूहेमोघवर्षे मधीशे"। (।) न दध. ५४ ते पदमीतिव्याधिदुष्कालैकाले (1) हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु ।[१४९] चतुस्ससुद्रपर्यान्तः समुद्रं यत्प्रसाधितं [1] भमा समस्तभूपालमुद्राग . ૧ વાંચો મિનમોર ૨ આ તથા ૫છીના લોકોને છંદ શાર્દૂલવિક્રીડિત છે વાંચે દુધ ૪ વાંચે न्द्रोहकान् ५ पाये। संतापाद्विनि । यि चन्द्रिकयेव ७ वायो यद्दण्डाभिहतात्तरी । पाया लाद्यात वायो परे १० वायो प्राप्ता ११ वायो म्परे १२ पायो चक्रिणः १३ पाये। स्सितः १४ वायो यत्रस्थः १५ पायो तेजः क्रान्त १६ वाय यद्वारे १७ वांया बहि १८ पायो वररत्न १८ पायो नाद्यस्यामी २० पाया यदेति २१ पायो मसौ २२ वायो ददौ २३ पायो शिविः २४ पायो स्ववामां २५ पायो लेखयत्किल २९ वाया तनुः २७ वांया द्वारा २८ पांचो हीस्तस्योन्न आने कूट २८ वायो कीामपि 3० पायी भुजगनि अने प्रबल 31 पाया महीशे ३२ वा-या काला 33 भासिनी ३४ वांया पर्यन्त 3५ वाया स्वमुद्रं. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy