SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमाववर्ष १ लानां संजाननां ताम्रपत्री २३ त्कीर्तिनारायणः ॥ [ २३ ] ततै प्रतिनिवृत्य तत्प्रकृतभृत्यकर्मेत्ययः प्रतापमिव __नर्मदातटमनुप्रयात < पुनः [1] सकोशलकलिंगवगिडहलोडूक [1] - २४ न्मालवा विलभ्य निजसेवकै स्वयमवभुजद्विक्रमः ॥ [ २४ ] प्रत्यावृत्तः प्राति राज्यं विधेयं कृत्वा रेवामुत्तरं विन्ध्यपादे [1] कुर्वन्धमान्कीर्तनैः पुण्य[ वृ - न्दैरध्यष्टात्तान्सो" २५ चिता राजधानी" ।। २५ ] मण्डलेशमहाराजसवस्वं यदभूद्भुवः । महाराज सर्वस्वामी भावी तस्य सुतोनि ॥ [ २६ ] यजन्मकाले दैवज्ञैरादिष्ठ(टं) विषहो भुवं । भोक्तेति हि२६ मैंवत्सतुपर्यान्ताम्बुधिमेखलां[ ॥ २७ ] योद्धारोमोघवर्षेण बद्धा ये व युधि द्विषः [1] मुक्ता ये विकृतास्तेषां भस्मतश्शृंखलोद्भुतिः ॥ [ २८ ]तत प्रभूतवर्ष स्सन्स्वसंपूर्णम२७ नोरथः[। ]जगतुंगस मेरुळ भूभृतामुपरि स्थितः ॥[1] उद[ति ]ष्ठदवष्टम्भ भक्तुं दविलभूभृतां[ । ]सजागरणचिन्तास्थमन्त्रणभ्रान्तचेतसां ।' [३०] प्रस्था नेन हि के२८ वलं प्रचलति खच्छादिताच्छादिता धात्री विक्रमसाधनैस्सकलुषं विद्वेषिणां दूषिणां []लक्ष्मीरप्युरसो लतेव पवनप्रायासिता यासिता धूलिन्नँव दिशो२९ गमदिपयशस्सन्तानकं तीनकं [॥ ३१ ] त्रस्यत्केरलपाण्ड्य चौलिकनृपसंपल्लवं __पल्लवं पम्लानि गमयन्कलिंगमगधप्रायासको यासकः[ । गजगुर्जरमोशी-" ३० शौर्यविलयो लंकारयन्नुद्योगस्तदनिन्द्यशासनमतस्सद्विक्रम। विक्रमः ॥ | ३२ ] निकृतिविकृतगंगाश्शृंखलोवद्धनिष्ठी मृतिमयुरनुकूला मण्डलेशा स्वम३१ त्या[1] विरसमहितेनुर्यस्य वाह्यालिभूमि परिवृतिविष्टया वेगिनाथादयोपि ॥ [३२] राजामात्यवराविव स्वहितकार्यालस्यनष्टौ हठाद्दण्डेनैव नि३२ यम्य मूकवधिरांवानीय हेलापुरे[1]लंकीतच्छिल तत्प्रभुप्रतिकृती का(ची )[ञ्ची] मुपेतो ततः कीर्तिस्तम्भनिभौ शिवायतनके येनेह "संस्थापितौ ॥ [३४] या1 मतलवलित २ पायो तत 3 पाये। प्रकृति ४ वायो त्ययं ५ पाया वंग (श अथवा मिर्नु मालय हाय .) वयो न्मालवान् १ वांया सेवकैः ८ वाय। मबूभुजद्वि ८ मा १० बायो मुत्तरी ११ वाया रध्यष्ठात्तां स्वो १२ पायो राजधानी १७७६ शालिनी १४ वायमण्डलेशोमहाराजः शर्वः स्वो १५वाये। महाराजशः ११ तथा पछी। यार योजना अनुष्टु५ १७ पाया सेतुपर्यन्ताम्बुधि १८ वांया बद्धा ये च १८ पायो जगत्तुंग २० भांडीया अनुमान छ शायवित २१ पांय मौलि २२ पांयेलंकारयन्कारयन्नुद्योग २३ पाय। शंखलाबद्ध २४ पाये। मण्डलेशाः स्वभृत्या. २५ पाया मभितेनु २६ परिवृतिमनु २७ मावि २८ पाय वधिरा २१४ पाया लंकातः किल 30 वांया मते 31 वायो निभे ३२ वायो संस्थापिते ३३४ साविति. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy