SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८ गुजरातना ऐतिहासिक लेख १२ र्ग' गोर्वाणहारद्विरदसुरसरि द्धीत्तराष्ट्रच्छेलेन ॥ [ १५ ] प्राप्तो राज्याभिषेक _ निरुपमतनयो ये स्वसामन्तवर्गात्स्वेषां स्वेषां पदेषु प्रकटमनुनयै स्थापयिष्यानश१३ पा । पित्रा यूर्य समाना इति गिरमरणीन्मन्त्रिवर्ग त्रिवर्गायुक्तः कृत्येषुदक्षः क्षितिमवति यदोन्मोक्षयन्वद्धगंगं ॥ [ १६ दुष्टांस्तावत्स्वभृत्यो झटिति विघ. १४ टिती स्थापितान्येशपांशां युद्धे युद्धास वध्वी विषमतरमहोक्षानिवोमान्पु मग्री [1] भुक्ता साान्तरात्मा विकृतिपरिणतौ वाडवाभिं समुद्रः क्षोभो नाभूद्विपक्षान१५ पि पुनरिखें तां भूभृतो यो वार ।। [१७] उपगतविकृतिः कृतघ्नगंगो यदुतितद ण्डपलायनोनुवन्धाध्यपगतपदशंखलः खलो यस्सनिगलवन्धनले १६ कृतस्स येन ॥ [ १८ ] श्रीमानाता विधातु प्रतिनिधिरपरो राष्ट्रकूटान्वयश्री सारान्सारामरम्यप्रविततनगरमामरामाभिरामामुर्वीमुव्वश्वराणां भकु१७ टभकरिकाश्लिष्टपादारविन्दः पारावारोरुवारिस्फुटरवरशनां पातुमुन्धुंधतो यः ॥ [१६ ] नवजलधरवीरध्वानगम्भीरभेरीखवधिरितविश्वाशान्तरी१. लो रिणां [1] पटुरवपदढक्काकाहलोत्तालतृयत्रिभुवनधवलस्योद्योगकालस्य कालः ॥ [ २० । भूभृन्भूचि सुनीतपादविर्शरः पुण्योदयस्तेजसा क्रान्ताशे१९. पदिगन्त प्रतिपदं प्राप्तप्रतापोन्नतिः [ । ] भूयो "योप्यनुरन्तामण्डल. युत( :) पद्माकरानन्दितो मार्तण्डै स्वयमुतरायणगतैस्तेजोनिधिर्दुस्सहः ॥ [२१ ] सनाग२० भटचन्द गुप्तनृपयोर्यशौर्यरणोस्वहार्यमपहाँय धैर्य विकलानथोन्मोलयत् ।। यशोजनपरो नृपान्स्वभुवि शालिसस्यानिव (1) पुन पुनरतिष्टि२१ पत्स्वपद एव चान्यनिपि । [ २२] हिमवत्पर्वतनिर्भराम्वु तुरगैः वीतरांचं गैङ्गजै ___ पतरूं बीजुं प्रथम बाजु २२ ईनितं मज्जनतृर्यकै द्विगुणितं भूयोपि तत्कन्दर ।] स्वयमेवोपनतौ च यस्य महतस्तौ धर्मचक्रायुधौ (।) हिमवान्कीर्तिसरूपतामुपगतस्त पायो स्वर्गः २ पाया सरिद्धात 3 पायो मा यो तथा ५७Dोना स५२। ४ पायो यः ५ या वर्गान्स्वेषां पांया न्यैः ७ वांये स्थापिययनशेषान् । वायो यूयं वांय। वर्गे १० वाया न्बद्ध ११ पाया स्वभृत्याञ् १२ वांयो विघटितान् १३ पांय पाशान् १४ पाया बध्वा १५ पायो समग्रान्, १६ पायो तान् १७ वांये। बभार १८ वाय। बन्धात् [1] व्यपगत १५ वाया बन्ध २०६ पु6िषतामा २१ पाये। विधातुः २२ पायो सारां सारा २३ वांया भिरामाम् । उर्वी २४ वांया पातुमभ्यु २५ ६ सय २६ वांया बधिरित. २७ पाय रिपृणां २८ मासिनी २४ वाया न्मूर्ध्नि ३० पाये। विसरः ३१ पायो प्यनुरक्त ३२ पाये। मार्तण्डः 33 पायो मुत्तरा ३४ ४ शाईति ५ वाया चन्द्र १६ या यशोर्य ३७ वाया रणेप्वहार्य ३८ पाय धैर्यविकलानथोन्मूलयत पायो रतिष्टि ४० पृथ्वी ४१ यांनी निम्नराम्बु ४२ पायो पीता ४५ वायो गा गजे. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy