SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राष्टकट राजा ध्रुव ३ जानुं भरूचनुं दानपत्र ५ सेन व्यासेन ॥ षष्टिं वर्षसहस्राणिः स्वर्गे तिष्ठति भूमिदः। आच्छेत्ता चानुमंता च तान्येव नरके वसेत् ॥ [ ४६ विया । ३ टवीदतोयासु श्रुष्ककोटरवासिनः । कृष्णाहयो हि जायते भूमिदायं भरंति ये ॥ [४७ ] अनेरपत्यं प्रथमं सुवण भूष्ण७ ... ...वी सूर्यसुताश्चगावः । लोकत्रयं तेन भवद्धि दतं यः कांचनं गां च ___ गहीं[ च दद्यात् ।। [ ४८ ] बहुभिर्वसुधा भुक्ता राजमिः सगरा ८... दिभिः । यस्य यस्य यदा भमि स्तस्य[ तस्य ] तदा फलं ॥[४९ ___ यानीह दत्तानि पुरा नरेन्द्रनानि धर्मार्थयशस्कारणि ।] निर्मा२... ... ...त्म्यवांतप्रतिमानी तानि को नाम साधुः पुनराददीत || [५] स्वदत्ता परदत्तां वा यत्नाद्रक्ष नराधिप । महीं महिमतां श्रेष्ठ ......दानाच्छेयोनुपालनं ॥५१] नायमत्यंतसंवासः कस्यचित्केनचित्सह । [ अस्ति ] स्वेन शरीरेण किमुतान्यैः पृथग्जनैः ॥ [ ५२] ११ प्राणेन धार्यते कायः स च प्रण: समीरणात् ॥ समीरचाति चपलः [ कृत ] मप्यायुरद्भुतं ॥ [ ५३ ] सप्तलोकैक१२ नाथस्य विष्णोरपि महात्मनः । नेयं नियतवासा श्री[ : ] किमुतान्यस्य कस्य चित् ।। [५४ ] सामान्योयं धर्मसेतुः स. १३ ... द्वेषामिह भूभुजां । यतोतः पालनीयोयं काले काले महात्मभिः ॥ [१५] ___कोटिस्तु वाजपेयानां लक्षं विश्वजितां तथा । ] । सहस्रम१४ ... ... ...श्वमेधानां स्वहस्तश्चैव तत्समं ॥ ५६ ] इति कमलदलावुवि न्दुलोलां श्रियमनुचित्यमनुष्यजीवितं च । अतिविमलमनोभि१६ ... ... ... ...रात्सनीनैः नहि पुरुषैः परकीर्तयो विलोप्याः ॥ [५७ ] श्रीमच्छंभतुंगसुतो धारावर्षानुजः रणे येन निनित्य वैरिव१६ ... ... ... ...गं राज्यं विहितं स्थिरं भ्रातुः ॥ ५८ ] भस्मीकृत्यारिसेना हयगजबहुलामप्यसंतुष्टभावो ब्रह्माण्डं व्याप्तुकामः पृथुच ... ...टूलशिखाभासरः क्रोधवाहितः । दृष्ट पद्मासनाधैर्गगनतलगतैर्यस्य गीर्वाण वृन्दैः ( स ) श्रीमगोविन्दराजो १८ ... ... ... ...निरुपमविहितो शासने दृतकोत्र ॥ [ ५९ ] लिखितं चेदं सांधिविग्रहिक श्रीकल्याणे नेति ।। १९ ... ... ... स्वहस्तोयं मम श्रीध्रुवराज देवस्व श्रीमदकालावर्ष देवसूनो ] । ५. पांचो हरन्ति. ५. ८ माने तस्य श६ रानी नीय छ. ५. 11 पाया प्राणः. पं. १५ पायो नीनैन, श्रीमच्छुभ, नुजो, निर्जित्य. ५. पायो सेनां ब्रह्माण्ड, ५.१७ पाया धीमढ़ो. ५. १८ वा विहितः. For Private And Personal Use Only For Private And Personal use only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy