SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राष्ट्रकूट राजा कर्क २ जानां ताम्रपत्री ५४ वीर्येण शौर्येण च कोपि भूपः । एतेन तुल्योस्ति नवेति कीर्तिः सकौतुका भ्राम्यति यस्य लोके [1] [३५] ५५ स च समधिगताशेषमहाशब्दमहासामन्ताधिपतिः सुवर्णवर्षश्रीकर्कराजदेवः सर्वानेव य५६ थासम्बद्धयमानकान्राष्ट्रपतिविषयपतिग्रामकूटायुक्तानयुक्तकाधिकारिकमहत्तरा दीन्सम१७ नुदर्शयत्यस्तु वस्संविदितं (। यथा मया खेटकावस्थितेन (1) मातापित्रोरात्मन श्चहिकामुष्मिकपु५८ ण्ययशोभिवृद्धये (1) बादावीवास्तव्य (1) भारद्वाजसगोत्र (1) तैत्तिरीयसब्रम चारि (1) बादड्डि५९. उपाद्धयाय पुत्रगोबढि ना[ग्ने] चतुर्दशविद्यास्थानपरिज्ञानात्मण्डितवल्लभराज इति ६० लोके नाम प्रथितमपरं । तस्मै (1) सकलवेदशास्त्रार्थवेदिने महीनर्मदान्तरा लदेशव ६१ ति (।) शमीपद्रकनामाग्रामोयस्याघाटनानि पूर्वती (1) गोलिकाभिधानग्रामो दक्षिणत६२ श्चोरुन्दकामप्पश्चिमतोभाणकं (1) उत्तरतो धाहद्गग्राम (1) स्तथामकणिका भुक्तौ (1) सं६३ बन्धीनामा ग्रामो यस्याधाटनानि (।) पूर्वतः सजोडकनामा ग्रामो दक्षिणतो बाह्मण पल्लिका (1) प. ६४ श्चिमत करजवसहिका (1) उत्तरत- काष्ठमण्डपं । एवमेतद्धामद्वय (1) अष्टाघाटनोपलक्षित सोद्रग्रं स६५ परिकर सदण्डदशापराधं (1) सतपातप्रत्यायं सात्यामानविष्टिक (1) सधान्य हिरण्यादेयं [1] अचाट६६ भटप्रावेश्यं सर्वराजकीयानामहस्तप्रक्षेपणीय [1] आचन्द्राणिवक्षितिसरित्पवतसमकालीन त्रीजु पतरूं--- पहेली बाज ६७ पुत्रपौत्रान्वयक्रमोपभोग्य पूर्वप्रदत्तदेवब्रह्मदायरहितं (।) अभ्यन्तरसिद्धया शकनृपकाला ६८ तीतसंवतत्सरशतेषु सप्तस्वष्टत्रिशदधिकेषु माघशुद्धपौर्णमास्यां (1) चन्द्र ग्रहणपर्वणि स्नात्वाद्ये६९ तकातिसर्गेण' बलिचस्वैश्वदेवाग्निहोत्रातिथिपंचमहायज्ञक्रियोत्सर्पणार्थ प्रति पादितं य1240 नाभा मालुम ५७ता नथा, २ मा NRNA पत। ७५२ तश्या केतशत यान 15. चय! योदशा For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy