SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ गुजरातना ऐतिहासिक लेख ४१ र्भुजबला[ द ]वलुप्यमानां ॥ [२७] एकोनेकनरेन्द्रवृन्दसहितान्यस्तान्स मस्तानपि प्रोत्खातासिल. ४२ तापहारविधुरान्बद्धा महासंयगे । लक्ष्मीमप्यचलांचकार विलसत्सचामरग्राहिणी (1) संसीद४३ द्गुरुविप्रसज्जनसुहृद्भन्धूपभोग्यां भुवि ॥ [ २८ ] तत्पुत्रोत्र गते नाकमाक म्पितरिपुव्रजे । श्रीम४४ हाराजशाख्यः ख्यातो राजाभवद्गुणैः [ २९ ]अंथिषु यथार्थतां यः सम भीष्टफलान्तिं लब्धतो४५ पेषु । वृद्धि निनाय परमाममोघवर्षाभिधानस्य ॥ [३०] राजाभूत्तपितृव्यो रिपुभाव विम४६ वोद्भूत्यभावैकहेतुर्लक्ष्मीवानिन्द्रराजो गुणिनृपतिकरान्तश्चमत्कारकारी । रागाद न्यान्व्यु४७ दस्य प्रकटितविनया (1) यं नृपान्सेवमाना (1) राजश्रीरेव चक्रे (i) सकल कविजनो४८ गीततथ्यस्वभाव । [ ३१ ] निर्वाणावाप्तिवानासहितहितजनोपास्यमानाः ___ सुवृत्तं वृत्तं जित्वान्य४९ राज्ञां चरितमुदयवान्सर्वतो हिंसकेभ्यः [ ।। एकाकी दृप्तवैरिस्खलनकृतिसहप्रातिराज्ये बीजं पतरूं-बीजी बाजु ५० शशंकुल्लाटीयमण्डलं यस्तान इव निजस्वामिदत्तं ररक्ष [ ३२ ] यस्याङ्गमात्रजयि नप्रियसाहसस्य क्ष्मा५१ पालवेषफलमेव बभूव सैन्यं [] मुक्त्वा च सर्वभुवनेश्वरमादिदेवन्नावन्दतान्यम मरेष्वपि ५२ यो मनस्वी ।। [३३ । श्रीकर्कराज इति रक्षितराज्यभारः सार, कुलस्य तनया नयशालिशौर्यः । तस्याभवद्वि५३ भवनन्दितबन्धुसार्त्यः पात्थः सदैव धनुर्षि प्रथमः शुचीनां ॥ [ ३४ ] दानेन मानेन सदाज्ञया वा १६ शासविहीत २ वाया णी वाया सुहृद्वन्धू ४७६ मनु ४५ ५ ७४ भार्या. ૬ વાંચે સિ. ૭ અમેઘવર્ષ સુધી આ બે શ્લોકો અને પછીના બે શ્લોકે કાવી લેખમાં માલુમ નથી પડતા. ૮ ઇંદ સગધરા, આ અને પછીના શ્લોકમાં ૯ માં અને પછી કલોક કાવા લેખમાં નથી. ૧૦ છંદ વસંતતિલકા, આ અને પછીના લોકમાં. ૧૧ આ લૈક કાવી દાનપત્રમાં જ ફક્ત રમાવે છે, १२ पाया धनुषि. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy