SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuti Gyanmandir % % युक्तिप्रवाध / नयापेक्षया किमपि केवलया कायक्रियया फलं-मोक्षाप्तिरूपं अस्ति न वा ?, यतो हि मन एष तावत् सुखदुःखहेतुसम्पादनप्रत्यलं, | व्यवहारस्य ॥८॥ उक्तश्च-"मन एव मनुष्याणां. कारणं बंधमोक्षयोः। एकेनालिङ्गिता कान्ता, एकेनालिङ्गिता सुता ॥१॥" मनसः स्थैर्ये काययो * निष्फलत्वं गेपि बन्धस्यानुदयात्, यत उक्तं समयसारवृत्ती-"इयोसमितिपरिणतयतीन्द्रपदव्यापाद्यमानवेगापतत्कालचोदितकुलिङ्गव बाह्यवस्तुनो बन्धहेतोरप्यबन्धहेतुत्वेनानकान्तिकात्" मनसः प्रवृत्ती काययोगाभावेऽपिबन्धोदयाच्च,तंदुलमत्स्यवत्, एवं च मनस एव बन्धकारणत्वात्, मनश्च न स्वतन्त्र, कर्मणां परिणामसन्निधानेन तथाऽस्य परिणामात्, निष्फलेन किं केवलकायक्लेशप्रवेशेनेति प्रश्नावकाश इति गाथार्थः ॥६॥ अह तेहिं भणियमेयं णस्थि फलं भद! किमवि विमणप्स । तेणावधारियं तो किंववहारेण विफलेण ॥७॥ अथ तैर्भणितमेतत् नास्ति फलं भद्र ! किमपि विमनसः । तेनावधारितं तत् किं व्यवहारेण विकलेन ॥७॥ प्रश्नानन्तरं तेगुरुभिरपि भवितव्यताबलादेतत्समीपे वक्ष्यमाणं कथितं, यत्-हे भद्र ! विरुद्धं- मोक्षमार्गाननुकूलं मनो यस्य ततस्य किमपि फलं नास्ति, निर्जरारूपं फलमत्रेष्यते, अन्यत् सर्व तु विरक्तानां फलाभास इति, अत एवोक्तम्-"यदि वहति त्रिदण्डं नग्नमुण्डं जटां वा, यदि वसति गुहायां वृक्षमूले शिलायाम् । यदि पठति पुराणं वेदसिद्धान्तत, यदि हृदयमशुद्धं सर्वमेतत्र किंचित् ॥१॥" ततस्तेनापि निर्णीतं- विफलेन लोकप्रत्यायकेन व्यवहारेण किं स्यात्, न किमपीत्यर्थः, यतो हि व्यवहारः श्राद्धस्य 31 द्वादशव्रताचरणादिरूपः मुनीनां पंचमहाव्रतपंचसमितिप्रतिपालनादिरूपः, उभयमपि चैतद्यावता मनो न वश्यं जातं यावता चाध्यात्मभावना जीवः पुद्गलेभ्यो भित्रः चिद्रूपः परिणामी पुद्गलादिपरिणापानामकर्ता अभोक्ता अवन्धो नित्यमुक्त इत्यादि CHECENESCORRECTOR A - - For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy