________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ये केचित् क्षपकश्रेणेः प्राक् एव स्त्रीवेदवेदकाः स्वभावतः पुरुषास्तेषां 'वीस नपुंसगवेया' इत्यादिगाथायां गणनेत्युक्तवन्तस्ते क्षिप्ताः । एवं विशिष्टपदानत्वमपि न मोक्षबाधकं, 'न विप्राः पृथिवीयोग्या, भिक्षायोग्याः पुनः पुनः' इति वचनाद् ब्राह्मणानामिव तदवि॥१२२॥ रोधात् अस्ति स्त्रीणां निर्वाणपदप्राप्तियोग्यता सर्वोत्कृष्टदेशविरतिवन्द्यपदयोग्यत्वात् सम्प्रतिपन्नवदिति प्रतिपक्षः, क्वचित् खीराज्यप्रसिद्धेर्देशासिद्धिरपि, रत्नत्रया पूर्णत्वं तु प्रतिवाद्यसिद्धमेव, अस्मन्नये तदंगीकारात् काष्ठासंघेऽपि चारित्रप्रतीतेश्च, मूलसंघनयेऽपि यदि स्त्रीणां चारित्रं न स्यात् तदा कथं द्रव्यसंग्रहवृत्तौ प्रोक्तमेतत् 'सीता महादेवी विभूतिपदं त्यक्त्वा सकलभूषणानगारकेवलिपादमूले कृतान्तवक्रादिराजभिस्तथा बहुराज्ञीभिव सह जिनदीक्षां गृहीतवती' ति, न चात्र जिनदीक्षाशब्देनाणुव्रतदीक्षा वाच्या, राज्ञां सहैकवाक्यतया तद्विवेकासिद्धेः, श्रावकयतदीक्षापि तादृशां प्रागेव सम्भाव्यते, ततः काऽसौ तृतीया दीक्षा, आर्यिकात्रतरूपा चेत् साध्वीव्रतस्य ततोऽविवेकाज्जातैव महाव्रतदशा यौक्तिकी, वस्तुतो व्रतस्यै द्वैविध्यप्रतिपादनात् यदुक्तं महापुराणे- 'व्रताविष्करणं दीक्षा, द्विधाऽऽम्नातं च तद् व्रतं । महच्चाणु च दोषाणां कृत्स्रदेशनिवृत्तितः ॥ १ ॥ ' नचैवम् - इकं जिणस्स रूवं वीयं उकिडसावयाणं तु । अवरडिया य तइयं चउत्थं पुण लिंगदंसणं नत्थि ॥ १ ॥ एकमद्वितीयं जिनस्य रूपं नग्नत्वं यतिलिंगं द्वितीयं उत्कृष्टभावकाणां ब्रह्मचारिणां जघन्यं तृतीयं आर्यिकाणां चशब्दात्क्षुल्लि२ संयतालोचनं द्विधा इष्टं, गुरुशिष्य योग एकान्ते, तथा संयतिका लोचनं प्रकाशे त्र्याश्रयमिष्टं, गुरोरार्थिका द्रव्ययोग इति भावनासंग्रहे
साध्वकथनात्
For Private and Personal Use Only
स्त्रीमुक्तिसिद्धिः
॥१२२॥