SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधेकल्पिकानामिव स्त्रीणां तद्धरणेऽपि मोक्षाप्रतिबन्धात , साभरणसिद्धवत्, न च साभरणसिद्धत्वं नास्मत्सम्मतमिति वाच्यं ,पाखीमुक्ति क्रियाकलापे तदुक्तेः--'तित्थयरेयरसिद्ध जलथलआयासनिब्बुए सिद्धे। अंतयडेयरसिद्ध उक्कोसजहण्णमज्झिमोगाहे ।। १ ।। सिद्धिः ॥१२॥ उड्ढमहेतिरियलोए छव्विहकाले य निव्वुए सिद्ध । उबसग्गनिरुवसग्गे दीवोदहिनिब्बुदे य वंदामि ॥२॥ पच्छायडे य सिद्धे दुग| तिगचउनाणपंचचउरयमे । परिवडियापरिवडिए संजमसम्मत्तनाणमाईहिं ॥३॥ साहरणासाहरणे समुग्धादेयरिय निव्वुए बंद । | ठिइपालयंकनिसणे विगयमले परमनाणए वंदे ॥ ४॥ पुंवेदं वेदंता जे पुरिसा खवगसेणिमारूढा । सेसोदएणवि तथा झाणुवजुत्ता य तेहु सिझंति ॥५॥ पचेयसयंबुद्धा य बोहियबुद्धा य होंति ते सिद्धा । पचेयं २ समयं २ च पणिवयामि ॥६॥ | तीर्थकरसिद्धा १ अतीर्थकरसिद्धा २ जल ३ स्थल ४ आकाशसिद्धा ५ अन्तकृत्सिद्धाः६ तदितर ७ उत्कृष्ट८मध्यम ९जघन्या१० वगा| हनासिद्धाः ऊर्ध्वलोका ११ धोलोक १२ तिर्यग्लोकसिद्धाः १३ षड्विधः सुषमादिकालस्तासिद्धा १४ उपसर्गसिद्धा १५ निरुपसर्गसिद्धा १६ द्वीपनिवृत्ताः १७ उदधिनिवृता १८ द्वित्रिचतुर्मानानि पश्चात्कृत्य सिद्धाः १९ कोऽर्थः केचिद् द्वयोमतिश्रुतज्ञानयोः पूर्व स्थित्वा एवं त्रिषु चतुषु वा ज्ञानेषु स्थित्वा सिद्धा इत्यर्थः, तथा पंचसंयमसिद्धाश्चतुःसंयमसिद्धाः, परिहारविशुद्धिसंयमस्य केषांचिदभावात्, संयमसम्यक्त्वज्ञानपरिपतितार०स्तदितरसिद्धाश्च२१ आदिशब्दा ध्यानलेश्यादिपरिग्रह इति, उपसर्गेतरवशात् साभरणसिद्धा २२ स्तदितरसिद्धाः २३ साहृतासाहृतसिद्धा वा २६ भवन्ति, समुद्घातसिद्धा २७ स्तदन्ये २८ च स्थितसिद्धा २९ पर्यकसिद्धा ३० द्रव्यतः पुंवेदा भावतः स्त्रीवेदाःक्षपक श्रेण्यारूढाः शुक्लध्यानोपयुक्ताः सिध्यन्ती' ति तद्वृत्तिः, एतेन ॥१२१॥ १ अपि च शुक्लध्यानेन श्रेणिप्रतिपत्त्या भावतः पुंवेदोऽपि न युक्त तर्हि कुतस्त्रीवेदत्व इत्यपि भाज्यं । For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy