SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatirth.org युक्तिप्रबोधे । स्त्रीमुक्ति ॥११९॥ द्रव्यस्त्रीत्वेऽपि प्रांजलपरिणामा भावपुंवेदोदयात् पुरुषचर्यया क्रीडन्त्यः काश्चन उभयथा परिभोगाभिलापतत्तत्कर्मकौशल्यसारा है। इति, द्रव्यतः पुरुषाणामपि बाल्ये चापल्यमन्यद्वेदोदयेन तारुण्ये त्वन्यथा इति प्रत्यक्षानुभवोऽपि दुरपन्हवः, किंच-पुंवेदः स्पभि सिद्धिः लापरूप एवेति न नियमः, स्त्रीवत् पुरुषस्याप्यासेवने पुंवेदात्, एवं स्त्रीवेदपि न पुरुषाभिलापनियमः, पुरुषक्रीडया परखिया | स्वोपभोगे क्रियमाणे रिरंसायां स्त्रीवेदात् , तथा च पुरुषस्य स्त्रीवेद एव न सम्भवति, न हि काचित् खी खीवत् पुरुषं मुंक्ते, विपरीतरतादावपि पुरुषस्य पुंवेदस्यैवोदयात् , न च पुरुषाभिलापो माऽस्तु, तथापि छादयतीत्यादिगाथोक्तलक्षणेनापि खीवेदकत्वं सम्भाव्यमेवेति वाच्यं, तत्रापि स्वयमात्मानं दोषेज्ञानादिके छादयति-ग्रावृणोति परमपि पुरुष दोषेण हिंसाऽसत्यादिना पातकेन छादयति-आवृणोति छादनशीला द्रव्यभावाभ्यां सा खीति वर्णिता इति द्रव्यस्त्रीव्याख्यानात, तेन भाववेदानां परावत्तोन्नाजन्म ५ पुंवेदो निषेध्धव्यः, तत एव त्वन्नयेऽपि भाववेदं प्रतीत्य नवधा सिद्धिः, एवं च द्रव्यतः पुरुषत्वे सत्यपि केषांचिन्नारदादीनामिव | बालब्रह्मचारित्वं कषांचिद् भाववेदवैचित्र्यं प्रत्यक्षमेवेति कथमाजन्म भाववेद एको विधीयतेऽन्यस्तु निषेध्यत इति युक्तं स्यात् , न चात्र बाल्यादौ शक्तिरस्त्येव, कारणान्तराभावान व्यक्तिरितिवाच्यम् , उदयस्यैवात्राधिकारान्न बन्धरूपा शक्तिर्विमशनीया अनादिप्रवाहरूपस्य बन्धस्य यावत् क्षयं सर्वेषां सत्त्वात् , एतेन गोमट्टसारवृत्ती वेदमार्गणानुवादे स्त्रीवेदिनां गुणस्थानानि नव जीवसमासाश्चत्वारः संश्यसंज्ञिपर्याप्तापर्याप्ताः पर्याप्तयः, ६।६।५।५ प्राणाः १०७।९।८ संज्ञा ४ गतयः ३ मनुष्यतियग्देवरूपाः इन्द्रियाणि एकं पंचेन्द्रियत्वं कायस्त्रसरूपः १ योगास्त्रयोदश १३ आहारद्वयं न हि, वेद एकः स्त्री १ कषायाश्चत्वारः, ज्ञानानि षट् , कुमतिः १ मात ॥११॥ कुश्रुतं २ विभंगो ३ मतिः ४ श्रुतं ५ अवधिज्ञानं ६ संयम ४ अविरत १ देश २ सामायिक ३ छेदा ४ दर्शनानि वीणि चक्षुर्दर्शनं || For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy