SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे | उम्मन्मताभीष्टसिद्धिरित्यावेदितम् , अपि च- 'उपसम खाइयसम्म तियपरिणामा खओवसमिएसुं । मणपज्जवए संजमसरागचरियं खीमुक्तिदाण सेस हवे ॥ १ ॥ उदईए थीसंद अण्ण गई तिद य असुहतियलेस्सा । अवि णय सेसा हंति ह भोगजपुण्यणेस मणएम ॥ २॥ |सिद्धिः ॥११॥ इत्यत्र तथा- 'एवं भोगत्थीणं खाइयसम्मं च पुरिसवेदं च । ण हि थीवेदं विजई सेसं जाणाहि पुच्वंव ॥३॥' अत्रापि द्रव्यवेदमाश्रित्यैव विधिनिषेधौ दृश्येते, तर्हि तत्साहचर्यात् मणुसिव्व दबभावित्थी' त्यादिगाथायामपि द्रव्यपुंपण्ढयोरेव निधो नियम्यते | स च प्रागुक्तरीत्या भवतोऽनिष्ट एवेति, अत्रापि सुखावबोधाय यन्त्रकस्थापना यथा भोगभूस्त्रीऽपर्याप्त भोग भू मनुष्य पर्याप्त भोगभूनर अपर्याप्त भोगभृस्त्री पर्याप्त मि सा मि सा मी अ मि सा अ मि सा मी अ २ ३ ० १ २५ २३ २६ २४ २५ २८ २५ २३ २५ २६ २४ २५ २७ A-%AGAUR -RAKAR एवं चात्र भावतः पुंषण्ढवेदयोनिषेधो भविष्यतीत्याशंकापि निरस्ता, भोगभूमिजेषु द्रव्यभावयोः समरूपत्वात् , अथास्तु भवतः ६ पुंषण्डनिषेधस्तर्हि आजन्मजीवितं तनिषेधः कियत्कालस्थायी वा?, नाद्यः, उभयनयेऽपि भाववेदानां परिवर्तनादित्येवं प्रागुदितत्वाद्, दृश्यन्तेऽपि काश्चन द्रव्यस्त्रियः शीलाचरणात्परं मुक्तभावत्रिवेदाः, श्रूयन्ते चागमे त्रिकरणशुद्ध्याऽऽर्यिकादयः, तद्वत्काश्चन For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy