SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra याज्ञवल्क्यस्मृतिपद्यानां वर्णानुक्रमः । श्लोकाः अकामतः कामचारे अकारणे च विक्रोष्टा ... ... अकार्यकारिणां दानं अकूटैरायुधैयन्ति ते अकूटं कूटकं ब्रूते अक्रुद्धोऽपरितुष्टश्च अक्षता च क्षता चैव अक्षतायां क्षतायां वा अक्षतालूषकोणी अक्षयोऽयं निधी राज्ञां अक्षिकर्णचतुष्कं च अगृहीते समं दाप्यः अगृहीते समं दाप्यः अग्निकार्यं ततः कुर्यात्... अग्निदानां च ये लोका... अग्निर्जलं वा शूद्रस्य अग्निवर्णं न्यसेत्पिण्डं अग्नीन्वाप्यात्मसात्कृत्वा अमेः सकाशाद्विप्रानौ अग्नौ करिष्यन्नादाय अम्मी सुवर्णभक्षीणं अय्याः सर्वेषु वेदेषु अजः शरीरग्रहणात् अजात जातिकरणे अजाश्वयोर्मुखं मेध्यं अज्ञानात्तु सुरां पीत्वा अत ऊर्ध्वं पतन्त्येते अतिथित्वेन वर्णानां अतिथिं श्रोत्रियं तृप्त अतीताथ स्मृतिः कस्य अतीतायामप्रजसि ... ... ... ... ... ... ... ... ... ... ... ... ... ... 006 ... ... ... ... ... ... ... ... ... GOD ... ... ... ... ... ... ... ... ... ... ... ... ... www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... ... पृष्ठम् श्लोकाः २३९ | अतो न रोदितव्यं हि २६७ | अतो यतेत तत्प्राप्यै ३२५ । अतो यदात्मनोऽपथ्यं १०१ अत्राहममुकः साक्षी २६८ | अथवाप्यभ्यसन्वेदं ३३३ | अदत्तादाननिरतः ११ अनाख्याय ददद्दोषं ३३ अनादिरात्मा कथितः ३५ | अनादिरात्मा संभूतिः ३५७ | अनादिरादिमांश्चैव ••• २२९ | अनादिष्टेषु पापेषु ... ... १८१ अधीतवेदो जपकृत् अध्याप्या धर्मतः साधु १८८ ३३३ | | अध्यायानामुपाकर्म ९९ अध्वनीनोऽतिथिज्ञेयः ७३ | अनन्नममृतं चैव २४७ | अनन्ताश्च यथा भावाः ६८ अनन्ता रश्मयस्तस्य ३४० | अनन्यपूर्विकां कान्तां २६९ | अनन्यविषयं कृत्वा ६१ अनभिख्यात दोषस्तु ४०१ अनर्चितं वृथामांसं ... ... १८ | अदत्तान्यग्निहीनस्य २१३ | अददद्धि समाप्नोति ३४५ | अदीर्घसूत्रः स्मृतिमान् ... ... ९९ | अदुष्टां तु यन्दण्ड्यो ३४७ अदेशकालसंभाषं For Private And Personal Use Only ... ... ... २५३ | अद्भिस्तु प्रकृतिस्थाभिः ... २८८ | अधर्मदण्डनं स्वर्गः ८ अधिविन्नस्त्रियै दद्यात् १६७ | अधिविन्ना तु भर्तव्या ... ... ... ... 200 ... ... ... ... ... 840 ... ... ... ... ... 800 800 ... ... ... ... ... ... ... ... ... ... ... ... ... ⠀⠀⠀⠀⠀⠀ ... ... ... ... : ... 000 ... ... ... ... ... ... ... पृष्टम् ३०१ १०८ ३३९ १७५ ३६७ ३५४ ४८ १४६ ९७ १८ २८३ ७ १०९ २३१ २० ३३५ ८ ४४ ३५ ३३ ३५३ ३६० १३ ३४९ ४७० ५० १८ ३५१ ३५२ ३६३ ४८७
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy