SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयानुक्रमणी। ... २२३ س س س ३३ س ه विषयाः पृष्ठं विषयाः भ्रातृपुत्राः २२२ | ऊढानूढासमवाये अधिकारनिर्णयः २२९ गोत्रजाः ... २२२ प्रतिष्ठिताप्रतिष्ठितासमवाये अधिपितामही ... २२२ कारनिर्णयः .... ... २२९ पितामहादयः ... २२३ वाग्दत्ताविषये निर्णयः ... २३० समानोदकाः वाग्दत्ताकन्यामरणे निर्णयः ... बन्धवः... दुर्भिक्षादिसंकटे स्त्रीधनग्रहणे भर्तुआत्मबन्धवः रधिकारः ... ... २३० पितृबन्धवः आधिवेदनिकाख्यस्त्रीधनलक्षणम् २३१ मातृबन्धवः ... २२३ विभागसंदेहे हेतवः ... २३१ आचार्यः । सीमाविवादप्रकरणम् ९ .. शिष्यः ... सीमाविवादे निर्णयः ... २३२ सब्रह्मचारी सीमाविवादे तनिर्णयसाधनानि २३२ श्रोत्रियः सीमायाश्चातुर्विध्यम् ... २३२ राजा ... | ग्रामसामन्तादयः ... २३२ वीरमित्रोदयकारमतम् ... २२४ वृद्धादिलक्षणम् ... ... २३२ वानप्रस्थादीनां धनेऽधिकारिणः २२४ मौललक्षणम् ... संसृष्टिधन विषये निर्णयः ... २२५ | उद्धृतलक्षणम् ... सोदरस्य संसृष्टिधनेऽधिकारि- वनचारिलक्षणम् ... निर्णयः ... ... सीमावृक्षाः ... सोदरासोदरसंसर्गे निर्णयः ... २२६ सीमालिङ्गानि ... संसृष्टिधनविभागे ... ... २२६ / सीमानिर्णयोपायः ... ... २३३ तस्योद्धृतस्य विनियोगः ... सीमानिर्णये साक्षिणः ... २३३ अनंशाः निर्णीतसीमापत्रकरणप्रकारः ... २३४ तेषां भरणम् ... साक्षिणामनृतवचने दण्डः ... २३५ अनंशानां पुत्रविषये विभाग- ज्ञातृचिह्नाभावे राज्ञा निर्णयः निर्णयः __ कर्तव्यः ... ... २३५ क्लीबादिदुहितॄणां विशेषः २२८ सीमानिर्णयस्यारामादिषु अतिदेशः २३६ क्लीबादिपत्नीनां विशेषः २२८ सीमानिर्णयप्रसंगेन मर्यादाभेदादौ अथ स्त्रीधनम् ... । दण्डाः ... ... २३६ स्त्रीधनखरूपनिरूपणम् खीयभ्रान्त्या क्षेत्रादिहरणे दण्डः २३६ स्त्रीधनभेदाः ... ... २२९ / उत्तमसाहसदण्डलक्षणम् ... २३६ अध्यन्यादिस्त्रीधनस्वरूपम् ... २२९ ! सेतुकूपादिकरणनिषेधे दण्डः ... २३६ स्त्रीधनविभागः ... ... २२९ / अल्पोपकारे निषेधः ... २३७ विवाहभेदेन स्त्रीधनेऽधिकारिभेदाः २२९ सेतोद्वैविध्यम् २३७ अपत्यवतीधने दुहित्राद्यधिकारः २२९ / सेतुप्रवर्तयितृविषये ... २३७ س ه २२५ س ه For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy