SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः । م م م م विषयाः पृष्ठं | विषयाः अविभाज्यधनम् ....... ... २०४ पौनर्भवपुत्रलक्षणम् पितृधृतवस्त्रादिविषये २०५ दत्तकपुत्रलक्षणम् ... ... स्त्रीणामलङ्कारविषये... ... २०५ एकपुत्रदाने निषेधः । ... २१३ योगक्षेमशब्दार्थः ... ... २०५ अनेकपुत्रसद्भावेऽपि ज्येष्ठदाने पैतामहे द्रव्ये पौत्राणां विभागे निषेधः ... ... २१३ विशेषः .... ... २०६ पुत्रप्रतिग्रहप्रकारः ... २१४ पितामहोपात्तधने पितुः पुत्रस्य च क्रीतपुत्र लक्षणम् ... - सत्ता विषये ... ... २०६ कृत्रिमपुत्रलक्षणम्... ... २१४ खयंदत्तपुत्रलक्षणम् विभागोत्तरमुत्पन्नपुत्रस्य विभागविषये ... ... २०७ सहोढजपुत्रलक्षणम् पितृदत्तधनविषये निर्णयः ... २०८ अपविद्धपुत्रलक्षणम् पितुरूवं विभागे मातुः वपुत्र पुत्राणां दायग्रहणे क्रमः ... २१४ समांशित्वम् ... ... २०८ औरसपौत्रिकेयसमवाये निर्णयः २१४ असंस्कृतभ्रातृसंस्कारकरणविषये २०८ पूर्वपूर्वसत्वे उत्तरेषां चतुर्थाशित्वम् २१४ दत्तकानन्तरं औरसे जाते निर्णयः २१५ असंस्कृतभगिनीसंस्कारकरणविषये असवर्णपुत्रविषये ... ... २१५ ... ... २०९ क्षेत्रजस्य विशेषः ... ... २१५ भगिनीनां विभागः... ... २०९ द्वादशपुत्राणां मध्ये षट् दायादाः भिन्नजातीयानां पुत्राणां विभागः २१० षट् अदायादाः... ... २१५ भ्रात्रादिवञ्चनया स्थापितस्य समु दत्तकस्य जनकरिक्थगोत्रनिवृत्तिः २१५ दायद्रव्यस्य विभागः .... २१० । पूर्वपूर्वाभावे सर्वेषां पितृधनाधिसमुदायद्रव्यापहारे दोषः ... कारः ... ... ११५ ध्यामुष्यायणपुत्रलक्षणम् भ्रातृपुत्रसत्वे अन्यपुत्रग्रहणनिघ्यामुष्यायणाधिकारविषये ... २११/ षेधः ... ... २१६ नियोगप्रकारः ... ... २११ शूद्रापुत्रविषये । ... ... २१६ नियोगनिन्दा ... शूद्रधनविभागे विशेषः। ... विधवासंयमः ... विभक्तस्यापुत्रस्यासंसृष्टिनो धनेधर्म्यनियोगप्रशंसा ... __ऽधिकारिणः मुख्यगौणपुत्राणां दायग्रहणव्यव- पत्नी ... २१६ स्था तेषां खरूपं च ... २१३ दुहिता ... औरसपुत्रलक्षणम् ... दौहित्रः... पुत्रिकापुत्रलक्षणम् .... | माता .... .. २२१ क्षेत्रजपुत्रलक्षणम् ... ... २१३ पिता ... गूढजपुत्रलक्षणम् ... २१३ भ्रातरः ... कानीनपुत्रलक्षणम्... ... २१३ भिन्नोदरा: २५६ ___... २१६ २२१ .. २२१ . २२२ For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy