SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ याज्ञवल्क्यस्मृतिः [ व्यवहाराध्यायः यत्र तु वृद्ध्यर्थ एवाध्युपभोग इति परिभाषा तत्र द्वैगुण्यातिक्रमेऽपि यावन्मूलदानं तावदुपभुङ्क्त एवाधिम् । एतदेव स्पष्टीकृतं बृहस्पतिना - 'ऋणी बन्धमवाप्नुयात् । फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् ॥ यदि प्रकर्षितं तत्स्यात्तदा न धनभाग्धनी । ऋणी च न लभेद्वन्धं परस्परमतं विना ॥' इति । अस्यार्थः -- फलं भोग्यं यस्यासौ फलभोग्यः बेन्ध आधिः । सच द्विविधः सवृद्धिकमूला पाकरणार्थो वृद्धिमात्रापाकरणार्थश्च । तत्र च सवृद्धिमूलापाकरणार्थ बन्धं पूर्णकालं पूर्णः कालो यस्यासौ पूर्णकालस्तमामुयाडणी । यदा सवृद्धिकं मूलं फलद्वारेण धनिनः प्रविष्टं तदा बन्धमाप्नुयादित्यर्थः । वृद्धिमात्रापाकरणार्थे तु बन्धकं सामकं दत्त्वामुयाद्दणी । समं मूलं सममेव सामकम् ॥ अस्यापवादमाह - यदि प्रकर्षितं तत्स्यात् । तत् बन्धकं प्रकर्षितमतिशयितं वृद्धेरप्यधिकफलं यदि स्यात्तदा न धनभाग्धनी सामकं न लभते धनी । मूलमदत्वैव ऋणी बन्धमवाप्नुयादिति यावत् । अथ त्वप्रकर्षितं तद्वन्धकं वृद्धयेऽप्यपर्याप्तं तदा सामकं दत्वापि बन्धं न लमेताधमर्णः । वृद्धिशेमपि दत्वैव लभेतेत्यर्थः । पुनरुभयत्रापवादमाह । परस्परमतंविना उत्तमर्णाधमर्णयोः परस्परानुमत्यभावे 'यदि प्रकर्षितम्' इत्याद्युक्तम् । परस्परानुमतौ तूस्कृटमपि बन्धकं यावन्मूलदानं तावदुपभुङ्क्ते धनी निकृष्टमपि मूलमात्रदानेने वाधमर्णो लभत इति ॥ ६४ ॥ इति ऋणादानप्रकरणम् । अथ उपनिधिप्रकरणम् ४ - उपनिधिं प्रत्याह वासनस्थमनाख्याय हस्तेऽन्यस्य यदयते । द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ ६५ ॥ निक्षेप द्रव्यस्याधारभूतं द्रव्यान्तरं वासनं करण्डादि तत्स्थं वासनस्थं यद्रव्यं रूपसंख्यादिविशेषमनाख्याय अकथयित्वा मुद्रितमन्यस्य हस्ते रक्षणार्थं विस्रभादयते स्थापयते तद्द्रव्यमौपनिधिकमुच्यते । यथाह नारदः - 'असंख्यात - ज्ञातं समुत्रं निधीयते । तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥ ' इति । प्रतिदेयं तथैव तत् । यस्मिन्स्थापितं तेन यथैव पूर्वमुद्रादिचिह्नितमर्पितं तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् ॥ ६५ ॥ प्रतिदेयमित्यस्यापवादमाह - न दाप्योपहृतं तं तु राजदैविकतस्करैः । १ मूल्यदानं ख. २ बन्धकः आधिः ख ३ मूल्यापाकरणार्थे ख. ४ मूल्य मदत्त्वैव ख. ५ वृद्धिशेषमदत्त्वैव ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy