________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता ।
१३१
नाभ्युह्य यथास्थानं गमयेत्' इत्युक्त्वा, 'तस्माद्वाजाचार्यावनिन्द्यौ' इत्युपसंहरति । नचैकदेशभावितोऽनुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते । - 'एकदेशविभावितो नृपेण सर्वं दाप्यः' इति वचनात् ॥ यत्तु कात्यायनेनोक्तम्- 'अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥' इति तत्पुत्रादिदेय पित्राद्यणविषयम् । तत्र हि बहूनर्थानभियुक्तः पुत्रादिर्न जानामीति प्रतिवदन्निह्नववादी नैं भवतीत्येकदेशविभावितोऽपि न कचिदसत्यवादीति 'निहृते लिखितं नैकम्' इति शास्त्रं तत्र न प्रवर्तते । निवाभावादपेक्षित तर्काभावाच्च । - ' अनेकार्थाभियोगेऽपि' इति कात्यायनवचनं तु सामान्यविषयं, विशेषशास्त्रस्य विषयं निहवोत्तरं परिहृत्याऽज्ञानोत्तरे प्रवर्तते ॥ ननु ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाप्यधिके वार्थे प्रोक्ते साध्यं न सिद्ध्यति ॥ इतिवदता कात्यायनेनानेकार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यं सर्वमेव न सिद्ध्यतीत्युक्तम् । तथासत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखितसर्वार्थसाधनतयोपन्यस्तैः साक्षिभिरेकदेशाभिधाने ऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिद्ध्यतीति तस्यार्थः । तत्रापि निश्चितं न सिद्ध्यतीति वचनात्पूर्ववत्संशय एवेति प्रमाणान्तरस्याचसरोऽस्त्येव । छलं निरस्येति नियमात् । साहसादौ तु सकलसाध्यसाधनतयोद्दिष्टैः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव । तावतैव साहसादेः सिद्धत्वात्, कात्यायनवचनाच्च - 'संध्याशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसंगे साहसे चौर्ये यत्साध्यं परिकीर्तितम् ॥' इति ॥ २० ॥
I
ननु 'निह्नुते लिखितं नैक' मितीयं स्मृतिस्तथा 'अनेकार्थाभियोगेपी' तीयमपि स्मृतिरेव तत्रानयोः स्मृत्योः परस्परविरोधे सतीतरेतरबाधनादप्रामाण्यं कस्मान्न भवति, विषयव्यवस्था किमित्याश्रीयत इत्यत आह
स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।
यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोधपरिहाराय विषयव्यवस्थापनादावुत्सर्गापवादादिलक्षणो न्यायो बलवान्समर्थः । सत्र न्यायः कुतः प्रत्येतव्य
१ एवं निश्चितेऽर्थे प्रसक्तविरोधं परिहरति यत्त्विति २ तत्पुत्राद्यण ख. ३ मीतिवदन् ग. ४ न भवतीति । ऋणस्यान्यकृत्वेनाज्ञानस्यापि तत्र संभवेनापलापाभावात् ५ 'निहृते' इत्यस्य. ६ निह्नवोत्तरं ज्ञात्वापलापो निह्नवस्तद्रूपमुत्तरं परिहृत्य परित्यज्य अज्ञानोउत्तरे ज्ञानाभावेनोत्तरे प्रवर्तते. ७ स्थिरेति । लिङ्गदर्शनमात्रेणादृढहेतुनापि स्त्रीसंग्रहणादिरूपसाध्यस्य सिद्धिर्भवतीति तादृशानामस्थिरत्वम्, ऋणादानादिरूपस्य साध्यस्य तु दृढसाधनेनैव सिद्धिस्तेषां स्थिरत्वम् तदपि नाकाशादिवदिति स्थिरप्रायत्वमित्यर्थः ८ स्थिरप्रायेष्वित्यस्य प्रत्युदाहरणमाह साहसादौ त्विति. ९ 'उपदिष्टैः' इति पाठः १० साध्येति स्त्रीसंग्रहादिके विवादपदत्रये भाषावादिना यदेकार्थरूपं साध्यत्वेन कथितं तत्रानेकसाध्यसाधनतयाभिहितैः साक्षिभिः साध्यार्थजातस्यैकदेशेपि साधिते सकलं भवेत्सिध्येदित्यर्थः. ११ परस्परविरोध ग.
For Private And Personal Use Only