SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir करणम् अन्ये तु एकस्मिन् एकगुणे ज्ञानं, तेन क्रियते संस्कारः, पुनद्वतीयैकगुणे ज्ञानम्, तेन प्राक्तनेन चान्यः संस्कार इत्येषा कल्पना तावद् यावदन्त्यगुणे ज्ञानम्, ततः कल्पनया तत्संस्कारस्याभिव्यक्तत्वाद् अशेषैकगुणविषयस्थ स्मरणस्योत्पत्तिः, अनुभवस्य विनश्यत्ता इत्यपेक्षाबुद्धिः शतसंख्याजनिकेति मन्यन्ते । न चान्तराले द्वित्वाद्यनुभवस्यापि संवेदनादनुभवेन बाधेति वाच्यम्, कारणांशस्यैव कीर्तनात् । तथाहि एक गुणानुभवजनितः संस्कार: स्मृति - द्वारेण शतसंख्योत्पत्तौ कारणम् । न चैवं द्वित्वाद्यनुभव इति तस्यानुपन्यासो नासत्त्वादिति । ४३ अथास्त्वेवमुत्पत्तिः शतसंख्यायाः, ग्रहणन्तु कथमिति चिन्त्यते । तथाहि, द्रव्यशतस्य युगपदिन्द्रियेण सम्बन्धाभावात् तद्वर्तनी शतसंख्याप्यप्रत्यक्षेति, कथमेतानि शतमिति प्रत्ययः स्यात् ? अथान्त्यद्रव्येणेन्द्रियस्य संयोगात् तत्समवेता च शतसंख्योत्पन्नेति संयुक्तसमवायादुपलभ्यत एव । तदाकृष्टानि च पूर्वोपलब्धद्रव्याणीन्द्रियसंयोगाभावेऽपि विशेषणविशेष्यलक्षणेनैव सम्बन्धेन 'एतानि शतम्' इत्यपरोक्षज्ञानविषयाणि भवन्तीति । तर्हि सत्ताविशेषेणाकृष्टानामाकाशादीनामपि प्रत्यक्षता स्यात् ? न, अभिप्रायापरिज्ञानात् । तथाहि 'एतानि शतम्' इत्यपरोक्षज्ञानस्य दृष्टत्वादत्र कारणचिन्ता क्रियते । तत्र चान्यसम्बन्धस्यानुपलब्धेः शतसंख्याकृष्टानि विशेषणविशेष्यभावेणैव प्रत्यक्षाणि । न चैवमाकाशादीन्युपलब्धपूर्वाणि न च तेष्पपरोक्षं विज्ञानमस्तीति नैवं कल्प्यते । न चाद्यद्रव्यस्येन्द्रियेण संयोगाच्छतसंख्योपलभ्यते, अन्त्यद्रव्ये समुत्पादात् । तथाहि, गणनाद्वारेण अन्त्यद्रव्यस्यैकगुणोपलभ्भाद् उपलब्धैकगुणेषु द्रव्येषु समवेत शतसंख्योत्पद्यते तेन पूर्वेष्वेवेति तत्संयोगेऽप्यसम्भवाद् अग्रहणम् । For Private And Personal Use Only न चात्रानुभवसहकारिणः संस्कारस्य संस्कारान्तरारम्भकत्वे घटाद्यनुभवजनित संस्कारस्यापि अनुभवान्तरसहकारिणः संस्कारारम्भकत्वप्रसङ्गः, अदृष्टकारितत्वाद् वस्तुव्यवस्थायाः । तथाहि शतसंख्याद्युपभोगप्रापकादृष्ट 5 10 15 20 25
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy