SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् १८३ कल्पकं ज्ञानमुत्पन्नम् । अन्यथा हि यदाहं देवकुलमद्राक्षम्, न तदा तं समीपतिनं हस्तिनमिति प्रश्नानन्तरं स्मरणं न स्यात् । तत्तु दृष्टम् । यस्य वस्तुनः पूर्वं नाभावः परिच्छिन्नस्तत्र परप्रश्नानन्तरं संशेते, न निरीक्षितं मया किं तत्र देवदत्तोऽस्ति उत नास्तीति । न चेदानीमभावं निश्चिनोति आगमस्यापि प्रमाणान्तरेणार्थतथाभावप्रतिपत्तिः । नाप्तोपदेशेन कदाचित् 5 सम्भवात् । अतः पूर्वमेव हस्त्याद्यभावस्य प्रतीतेर्युक्तमेतत् स्मरणं न मया तत्र हस्ती दृष्ट इत्यादि । अभावस्य च प्रमेयत्वं क्षणभङ्गावसरे व्यवस्थापितमेवेति । तथैतिहमप्यवितथमाप्तोपदेश एवेति । अथ अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्य यथा इह वटे यक्षः प्रतिवसतीति, अस्यापि यदि प्रमाणान्तरेण अर्थतथाभावप्रतिपत्तिर्न आप्तोपदेशावर्थान्तरत्व- 10 मित्याह * तथैतिहमवितथमाप्तोपदेश एव । तथा हि पूर्वप्रमाणानि नार्थान्तरम्, तथा ऐतिह्यमपि अवितथं यथार्थमाप्तोपदेश एव, न प्रमाणान्तरम् । विपर्यये तु अप्रामाण्यमिति। पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थानुमानम् । पञ्चावयवेनैव वाक्येन संशयितविपर्यस्ताव्युत्पन्नानां परेषां स्वनिश्चितार्थ- 15 प्रतिपादनं परार्थानुमानं विज्ञेयम् । अथ प्राक सूचितस्य परार्थानुमानस्य व्याकरणार्थं * पञ्चावयवेन इत्यादि प्रकरणम् । परार्थानुमिति[रिति लक्ष्यनिर्देशः । * पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनम् * इति लक्षणम् । स्वनिश्चितार्थः साध्यः, प्रतिपाद्यतेऽनेनेति स्वनिश्चितार्थप्रतिपादनं लिङ्गम्, तत् पञ्चावयवेन वाक्येन सहितं. 20 परार्थमनुमानम्। प्रतिपत्तिा प्रतिपादनम्, स्वनिश्चितार्थविषयं ज्ञानं पञ्चावयवेन वाक्येन जनितम्, यतः कारकसमूहाद् भवति तत् परार्थानुमानमिति साध्यार्यवाक्यार्थवादिनां व्याख्यानम् । लिङ्गवाक्यार्थपक्षे तु अर्थ्यतेऽनेनेत्यर्थो लिङ्गम्, प्रतिपाद्यत इति प्रतिपादनम्, पञ्चावयवेन काक्येन प्रतिपाद्यमानं लिङ्गं परार्थानुमानमिति । यद्वा स्वनिश्चितार्थप्रतिपत्तिः प्रतिपा- 25 दनम्, तच्च पञ्चावयवेन वाक्यन जनितं परार्थानुमानमिति । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy