SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आवताम् आवम् अवेत् ३४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लोट्) अवतु अवताम अवन्तु अव अवतम् अवत अवानि अवाव अवाम अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लङ्) आवत् आवन आवः आवतम् आवत आवाव आवाम अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, विधिलिङ्) अवेताम् अवेयुः अवेः अवेतम् अवेत अवेयम् अवेव अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लिट्) आव आवतुः आव: आविथ आवथः आव आविव आविम अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लुट्) अविता अवितारौ अवितारः अवितासि अवितास्थः अवितास्थ अवितास्मि अवितास्वः अवितास्मः . अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लट) अविष्यति अविष्यतः अविष्यन्ति अविष्यसि अविष्यथः अविष्यथ अविष्यामि अविष्यावः अविष्यामः अवेम आव For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy