SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आल संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अल (भूषणपर्याप्तिवारणेषु, भ्वादिगण, परस्मै, लिट्) आल आलतुः आवुः आलिथ आलथुः आल आलिव आलिम अल (भूषणपर्याप्तिवारणेषु, भ्वादिगण, परस्मै, लुट्) अलिता अलितारौ अलितारः अलितासि अलितास्थः अलितास्थ अलितास्मि अलितास्वः अलितास्मः अल (भूषणपर्याप्तिवारणेषु, भ्वादिगण, परस्मै, लट्) अलिष्यति अलिष्यतः अलिष्यन्ति अलिष्यसि अलिष्यथः अलिष्यथ अलिष्यामि अलिष्यावः अलिष्यामः अल (भूषणपर्याप्तिवारणेषु, भ्वादिगण, परस्मै, आशीर्लिङ्) अल्यात् अल्यास्ताम् अल्यासुः अल्याः अल्यास्तम अल्यास्त अल्यासम् अल्यास्व अल्यास्म अल (भूषणपर्याप्तिवारणेषु, भ्वादिगण, परस्मै, लुङ्) आलीत् आलिष्टाम् आलिषुः आलीः आलिष्टम् आलिष्ट आलिषम् आलिष्व आलिष्म अल (भूषणपर्याप्तिवारणेषु, भ्वादिगण, परस्मै, लङ्) आलिष्यत आलिष्यताम् आलिष्यन् आलिष्यः आलिष्यतम् आलिष्यत आलिष्यम् आलिष्याव आलिष्याम अव (रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यलिङनहिंसादानभाववृद्धिषु, भ्वादिगण, परस्मै, लट्) अवति अवतः अवन्ति अवसि अवथः अवामि अवामः अवथ अवावः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy