________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नन्तारः
नम्यासुः
३०२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली णम (प्रह्वत्वे शब्दे च, भ्वादिगण, परस्मै, लुट्) नन्ता
नन्तारौ नन्तासि नन्तास्थः
नन्तास्थ नन्तास्मि नन्तास्वः
नन्तास्मः णम (प्रह्वत्वे शब्दे च, भ्वादिगण, परस्मै, लट्)
नंस्यति नंस्यतः नंस्यन्ति नंस्यसि नंस्यथः
नंस्यथ नस्यामि नंस्यावः
नस्यामः णम (प्रह्रत्वे शब्दे च, भ्वादिगण, परस्मै, आशीर्लिङ) नम्यात्
नम्यास्ताम् नम्याः नम्यास्तम्
नम्यास्त नम्यासम् नम्यास्व
नम्यास्म णम (प्रह्वत्वे शब्दे च, भ्वादिगण, परस्मै, लुङ्)
अनंसीत् अनंसिष्टाम् अनंसिषुः अनंसी:
अनंसिष्टम् अनंसिष्ट असिषम् अनंसिष्व
अनंसिष्म णम (प्रहत्वे शब्दे च, भ्वादिगण, परस्मै, लुङ्) अनंस्यत अनंस्यताम
अनंस्यन अनंस्यः अनंस्यतम
अनंस्थत अनंस्यम् अनंस्याव
अनस्याम णश (अदर्शने, दिवादिगण, परस्मै, लट्) नश्यति नश्यतः
नश्यन्ति नश्यसि नश्यथः
नश्यथ नश्यामि नश्यावः
नश्यामः णश (अदर्शने, दिवादिगण, परस्मै, लोट्)
नश्यताम्
नश्यन्तु नश्य नश्यतम्
नश्यत नश्यानि नश्याव
नश्याम
नश्यतु
For Private and Personal Use Only