SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली गुद (प्ररणे, तुदादिगण, आत्मने, लुङ्) अनुत अनुत्थाः अनुत्सि द (प्ररणे, तुदादिगण, आत्मने, लुङ्) www.kobatirth.org अनमत् अनमः अनोत्स्यत अनोत्स्यथाः अनोत्स्ये म (प्रत्वे शब्दे च, भ्वादिगण, परस्मै, नमति नमसि नमामि म (प्रहृत्वे शब्दे च भ्वादिगण, परस्मै, लोट) नमेत नमः नमेयम अनुत्साताम् अनुत्साथाम् अनुत्स्वहि नमतु नमताम् नम नमतम् नमानि नमाव म (प्रहृत्वे शब्दे च, भ्वादिगण, परस्मै, ननाम नेमिथ ननाम -- अनोत्स्येताम् अनोत्स्येथाम अनोत्स्यावहि नमतः नमथः नमावः अनमताम् अनमतम् अनमाव नमेताम् नमेतम नमेव लट्) लङ्) म (प्रहृत्वे शब्दे च, भ्वादिगण, परस्मै, लिट्) नेमतुः नेमथुः नेमिव Acharya Shri Kailassagarsuri Gyanmandir अनुत्सत अनुद्ध्वम् अनुत्स्महि अनमम् म (प्रत्वे शब्दे च, भ्वादिगण, परस्मै, विधिलिङ्) अनोत्स्यन्त अनोत्स्यध्वम् अनोत्स्यामहि For Private and Personal Use Only नमन्ति नमथ नमामः नमन्तु नमत नमाम अनमन् अनमत अनमाम नमेयुः नमेत नमेम नेमः नेम नेमिम ३०१
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy