________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अर्च (पूजायाम्, चुरादिगण, परस्मै, लुङ्)
आर्चयिष्यत् आर्चयिष्यताम् आचयिष्यन आर्चयिष्यः आर्चयिष्यतम् आर्चयिष्यत
आर्चयिष्यम् आर्चयिष्याव आर्चयिष्याम अर्च (पूजायाम्, चुरादिगण, आत्मने, लट्)
अर्चयते अर्चयेते अर्चयन्ते अर्चयसे अर्चयेथे
अर्चयध्वे अर्चये
अर्चयावहे अर्चयामहे अर्च (पूजायाम्, चुरादिगण, आत्मने, लोट्)
अर्चयताम् अर्चयेताम् अर्चयन्ताम् अर्चयस्व अर्चयेथस्व अर्चयध्वम् अर्चयै अर्चयावहै
अर्चयामहै अर्च (पूजायाम्, चुरादिगण, आत्मने, लङ्)
आर्चयत आर्चयेताम् आर्चयन्त आचेयथाः आर्चयेथाम् आर्चयध्वम् आर्चये
आर्चयावहि आर्चयामहि अर्च (पूजायाम्, चुरादिगण, आत्मने, विधिलिङ्) अर्चयेत अर्चयेयाताम्
अर्चयेरन् अर्चयेथाः अर्चयेयाथाम अर्चयेध्वम्
अर्चयेय अर्चयेवहि अर्चयेमहि अर्च (पूजायाम्, चुरादिगण, आत्मने, लिट्)
अर्चयाञ्चक्रे अर्चयाञ्चक्राते अर्चयाञ्चक्रिरे अर्चयाञ्चकृषे अर्चयाञ्चक्राथे अर्चयाञ्चकढवे
अर्चयाञ्चक्रे अर्चयाञ्चकृवहे अर्चयाञ्चकृमहे अर्च (पूजायाम्, चुरादिगण, आत्मने, लुट्) अर्चयिता अर्चयितारौ
अर्चयितारः अर्चयितासे अर्चयितासाथे अर्चयिताध्वे अर्चयिताहे अर्चयितास्वहे अर्चयितास्महे
For Private and Personal Use Only