SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ १५. संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अर्च (पूजायाम्, चुरादिगण, परस्मै, लङ्) आर्चयत् आर्चयताम् आर्चयन आर्चयः आचयतम आर्चयत आर्चयम् आर्चयाव आर्चयाम अर्च (पूजायाम, चुरादिगण, परस्मै, विधिलिङ्) अर्चयेत् अर्चयेताम् अर्चयेयुः अर्चयेः अर्चयेतम अर्चयेत अर्चयेयम् अर्चयेव अर्चयेम अर्च (पूजायाम्, चुरादिगण, परस्मै, लिट) अर्चयाञ्चकार अर्चयाञ्चक्रतः अर्चयाञ्चक्रुः अर्चयाञ्चकर्थ अर्चयाञ्चक्रथुः अर्चयाञ्चक्र अर्चयाञ्चकार अर्चयाञ्चकृव अर्चयाञ्चकृम अर्च (पूजायाम, चुरादिगण, परस्मै, लुट्) अर्चयिता अर्चयितारौ अर्चयितारः अर्चयितासि अर्चयितास्थः अर्चयितास्थ अर्चयितास्मि अर्चयितास्वः अर्चयितास्मः अर्च (पूजायाम्, चुरादिगण, परस्मै, लट्) अर्चयिष्यति अर्चयिष्यतः अर्चयिष्यन्ति अर्चयिष्यसि अर्चयिष्यथः अर्चयिष्यथ अर्चयिष्यामि अर्चयिष्यावः अर्चयिष्यामः अर्च (पूजायाम, चुरादिगण, परस्मै, आशीर्लिङ्) अर्ध्यात् अास्ताम् अासुः अाः अस्तिम अर्यास्त अासम् अस्वि अस्मि अर्च (पूजायाम्, चुरादिगण, परस्मै, लुङ्) आर्चिचत आर्चिचताम् आर्चिचन् आर्चिचः आर्चिचतम् आर्चिचत आर्चिचम् आर्चिचाव आर्चिचाम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy