SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गण्यम् अटन्ति अटन्तु अटत संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अञ्जू (व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिगण, परस्मै, लङ्) आञ्जिष्यत् आञ्जिष्यताम् आञ्जिष्यन् आजिष्यः आजिष्यतम् आञ्जिष्यत आञ्जिष्यम् आञ्जिष्याव आञ्जिष्याम अट (गतौ, भ्वादिगण, परस्मै, लट्) अटति अटतः अटसि अटथः अटथ अटामि अटावः अटामः अट (गतौ, भ्वादिगण, परस्मै, लोट्) अटत अटताम् अट अटतम् अटानि अटाव अटाम अट (गतौ, भ्वादिगण, परस्मै, लङ्) आटत् आटताम् आटतम् आटत आटम् आटाव अट (गतौ, भ्वादिगण, परस्मै, विधिलिङ्) अटेत् अटेताम् अटेयुः अटे: अटेतम् अटेत अटेयम् अटेव अटेम अट (गतौ, भ्वादिगण, परस्मै, लिट्) आट आटतुः आटुः आटिथ आटथुः आट आट आटिव अट (गतौ, भ्वादिगण, परस्मै, लुट्) अटिता अटितारौ अटितारः अटितासि अटितास्थः अटितास्थ अटितास्मि अटितास्वः अटितास्मः आटन् आट: आटाम आटिम. For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy