SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अज्यात संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अञ्जू (व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिगण, परस्मै, लङ्) आनक आङ्क्तां आञ्जन आनक आङ्क्त आङक्त आनजम् आज्व आञ्म अञ्जू (व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिगण, परस्मै, विधिलिङ्) अङ्ग्यात् अञ्ज्यातां अज्युः अज्याः अञ्ज्यातं अञ्ज्याम् अञ्ज्याव अञ्ज्याम अञ्जू (व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिगण, परस्मै, लिट्) आनञ्ज आनञ्जतुः आनञ्जः आनजिथ आनञ्जथुः आनञ्ज आनञ्ज आनञ्जिव आनञ्जिम अञ्जू (व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिगण, परस्मै, लुट्) अञ्जिता अञ्जितारौ अञ्जितारः अजितासि अञ्जितास्थः अञ्जितास्थ अञ्जितास्मि अञ्जितास्वः अञ्जितास्मः अञ्जू (व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिगण, परस्मै, लट्) अञ्जिष्यति अजिष्यतः __ अञ्जिष्यन्ति अञ्जिष्यसि अञ्जिष्यथः अञ्जिष्यथ अञ्जिष्यामि अञ्जिष्यावः अञ्जिष्यामः अञ्जू (व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिगण, परस्मै, आशीर्लिङ्) अज्यात अज्यास्ताम अज्यासुः अज्याः अज्यास्तम् अज्यास्त अज्यासम् अज्यास्व अज्यास्म अञ्जू (व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिगण, परस्मै, लुङ्) आजीत् आञ्जिष्टाम् आञ्जिषुः आजीः आजिष्टम् आञ्जिष्ट आजिषम् आञ्जिष्व आञ्जिष्म For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy