SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५१२ (B) सम्प्रति द्वितीयं तृतीयं च भङ्गमधिकृत्य विवक्षुरिदमाहपुव्व विणिग्गय पच्छा, पविट्ठ पच्छा य निग्गया पुग्विं। कयरेसि तेसि खित्तं ?, तत्थ इमा मग्गणा होति ॥ ३८८७॥ पूर्वं विनिर्गताः पश्चादन्यापेक्षया क्षेत्रे प्रविष्टाः, अपरे पश्चाद् विनिर्गताः अग्रेतननिर्गतापेक्षया र्वं प्रविष्टाः, कतरेषां तेषां क्षेत्रं भवति ?। तत्रेयं भवति मार्गणा ॥३८८७ ॥ तामेवाह गाथा गेलनादीहिं कजेहिं, पच्छाऽइंताण होति खेत्तं तु। ४३८८६-३८९३ क्षेत्राभवन निकारणट्ठिया ऊ, पच्छाऽतिता उ न लभंति ॥ ३८८८॥ सामाचारी पूर्वं विनिर्गताः सन्तो यदि ग्लानादिभिः कार्यैः कारणैः पश्चादागच्छन्ति तदा तेषां ||१५१२ (B /4/ १. अन्यापेक्षया- मु.॥२. निक्कारणं ठिया-ला.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy